五巻 十五章 プリヤヴラタの後裔譚


第十五章【プリヤヴラタの後裔譚こうえいたん
15-1
śrī-śuka uvāca
bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit
pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-
samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti.







【聖なるシュカは述べられり】
バラタの息子 スマティは リシャバの道を歩みたる
まこと 偉大な後継者 しかれど乱世らんせ カリの世で
異教徒たちが集まりて ヴェーダ規範に反逆し
新たな教え 流布るふせんと 彼の利用を くわだてん





15-2
tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat.


そのスマティと彼の妻 ヴリッダセーナーの間には
デーヴァタージトと名付けらる 男の子供 生まれたり





15-3
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ
parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.




〔デーヴァタージト〕とその妻の 〔アースリー〕との間には
〔デーヴァデュムナ〕が生まれたり 〔デーヴァデュムナ〕とその妻の
〔デーヌマティー〕との間には 〔パラメーシュティー〕が誕生す
〔パラメーシュティー〕とその妻の 〔スヴァルチャラー〕の間には
〔プラティーハ〕なる子が生まる






128

五巻 十五章 プリヤヴラタの後裔譚

  
15-4
ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra.


此のプラティーハ帝王は 最高神の本質を
深く理解し 知覚して 多くの人を導きて
常に御主を崇拝し 自己の浄化に努めたり




15-5
pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann
ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām.




〔プラティーハ王〕その妻の 〔スヴァルチャラー〕の間から
〔プラティハルタープラストーター〕 〔ウドゥガーター〕の名前持つ
三人みたりの息子 生まれたり 彼等すべては祭式に
熟達したる者となり 〔プラティハルター〕とその妻の
〔ストゥティー〕なる胎からは 〔アジャ〕と〔ブーマー〕誕生す




15-6
bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo
devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd
vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān
nakta ākūtyāṁ jajñe naktād druti-putro
gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād
bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya
kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ.







〔ブーマー王〕とその妻の 〔リシクリャー〕との間から
〔ウドギータ〕が誕生し 〔デーヴァクリャー〕妻女から
〔プラスターヴァ〕が誕生す やがて娶りし〔ニユトサー〕
〔ヴィブ〕なる息子 もうけたり 〔ヴィブ〕は妻女の〔ラティー妃〕に
〔プリトゥシェーナ〕はらませり 〔プリトゥシェーナ〕その妻の
〔アークーティー妃〕に〔ナクタ〕なる 息子を生ませ〔ナクタ〕から
〔ドゥルティ妃〕は〔ガヤ〕という 名高き息子 さずかりぬ
卓越したる王仙の 〔ガヤ〕は御主に献身し
その識見しっけんを讃えられ 宇宙をべる三神さんしん
化身と言わるお方にて 〔マハープルシャ〕と讃えらる




129

五巻 十五章 プリヤヴラタの後裔譚


15-7
sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-
lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare
brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-
caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ
paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam
upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat.









そのガヤ王は忠実に 自分自身の義務守り
国民くにたみ保護し 養いて 幸福与え 喜ばす
我が子の如く 愛注ぎ 時にはのりに従いて
厳しき罰を与えたり 善政を敷き 慕われり
ヴェーダに依れる 供犠行じ 全てのものの根源主
至高の御主みすに献身し 蓮華の御足みあし よくあが
身魂みこんを清め 修行して 自己を抑制することで
世俗の欲を放擲ほうてきし 梵我一如ぼんがいちにょを知覚せり




15-8
tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti.


パリークシット大王よ プラーナによる伝承でんしょう
過去をよく知る人々は ガヤを讃えて 斯くうた




15-9
gayaṁ nṛpaḥ kaḥ pratiyāti karmabhir
yajvābhimānī bahuvid dharma-goptā
samāgata-śrīḥ sadasas-patiḥ satāṁ
sat-sevako ’nyo bhagavat-kalām ṛte






♪至高の御主みすの完全な 化身で在らるガヤ王は
ヴェーダ教義の本質を 深く知覚し 極めたる
博識はくしき高き王なりき すべての供犠くぎを知り尽くし
その祭式を施行しこうして 世の尊敬を集めらる
おお 偉大なる王仙おうせん






130

五巻 十五章 プリヤヴラタの後裔譚


15-10
yam abhyaṣiñcan parayā mudā satīḥ
satyāśiṣo dakṣa-kanyāḥ saridbhiḥ
yasya prajānāṁ duduhe dharāśiṣo
nirāśiṣo guṇa-vatsa-snutodhāḥ






卓越したるガヤ王の 戴冠式たいかんしきの祝いでは
喜悦きえつに満ちし淑女しゅくじょとか ダクシャの清き娘等が
浄めの水を振りかけて 王を祝福したるなり
大地の女神 無欲なる ガヤを讃えて 国民くにたみ
祝いのしなを与えんと 仔牛養う母牛の
溢れ したたる乳のごと 胸から富を取りだせり




15-11
chandāṁsy akāmasya ca yasya kāmān
dudūhur ājahrur atho baliṁ nṛpāḥ
pratyañcitā yudhi dharmeṇa viprā
yadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya







主を讃美するガヤ王は 自ら努力しなくても
世俗の欲が消滅し 純なるさがが 輝けり
王侯おうこうたちは戦いで 得た戦利品 献供けんきょう
バラモン達は御供物の 六分の一(法規によりて)分け与え
彼を祝福 したるなり




15-12
yasyādhvare bhagavān adhvarātmā
maghoni mādyaty uru-soma-pīthe
śraddhā-viśuddhācala-bhakti-yoga-
samarpitejyā-phalam ājahāra







ガヤが為したる祭祀にて 献供されしソーマ酒で
インドラ神は酩酊めいていし その喜びを表せり
供犠のもとなる至高主も 不動の帰依者ガヤ王の
献身奉仕 喜ばれ 供物の香菓かくを 受け取らる





131

五巻 十五章 プリヤヴラタの後裔譚


15-13
yat-prīṇanād barhiṣi deva-tiryaṅ-
manuṣya-vīrut-tṛṇam āviriñcāt
prīyeta sadyaḥ sa ha viśva-jīvaḥ
prītaḥ svayaṁ prītim agād gayasya






至高の御主みすが祭祀にて 満足なされ 喜ばれ
その献身を受けらるは まこと 目出度めでたき事なりき
ブラフマー神を始めとし 天界の神 そしてまた
人間 草木くさき 動物や 被造されたる物全て
直ぐに満たされ喜びが 宇内うだいに溢れ ゆき渡る
大王ガヤに至上主が 満足されし 功徳くどくなり♪




15-14・15
gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti
trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ
ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum
ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ
sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte
manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa
tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-
śataṁ kanyā ca viṣūcyāṁ kila jātam.











〔ガヤ〕とその妻〔ガヤンティー〕 〔チトララタ〕なる長男と
〔スガティ〕そして〔アヴァローダナ〕 この三人が生まれたり
その長男の〔チトララタ〕 〔ウールナー〕なる夫婦には
〔サムラート〕なる 子が生まる 〔サムラート〕とその妻の 〔ウトカラー〕
との間には 〔マリーチ〕という子が生まれ 〔マリーチ〕そして彼の妻
〔ビンドゥマティー〕の間には 〔ビンドゥ〕という息子が生まる
彼とその妻〔サラガー〕には 〔マドゥ〕と名付く子が生まれ
〔マドゥ〕と妻の〔スマナー〕に 〔ヴィーラヴラタ〕が生まれたり
彼との妻〔ボージャー〕に 〔マントゥ〕そして〔プラマントゥ〕
二人の息子 生まれたり 〔マントゥ〕そしてその妻の
〔サティヤー〕に〔バウヴァナ〕誕生し 彼と妻なる〔ドゥーシャナー〕
〔トヴァシュター〕なる息子を生みぬ 〔トヴァシュター〕から彼の妻
〔ヴィローチャナー〕は〔ヴィラジャ〕生み
〔ヴィラジャ〕と妻の〔ヴィシューチー〕は 〔シャタジット〕なる長男と
彼がひきいる百人の 息子むすこ一人娘ひとりご 得たるなり




132

五巻 十五章 プリヤヴラタの後裔譚


15-16
tatrāyaṁ ślokaḥ ―
praiyavrataṁ vaṁśam imaṁ
virajaś caramodbhavaḥ
akarod aty-alaṁ kīrtyā
viṣṇuḥ sura-gaṇaṁ yathā








ヴィラジャ王(百人の息子の親)には斯くのごと たたえるうたが残されり
♪プリヤヴラタの後裔こうえいの 偉大な覇王はおう ヴィラジャこそ
至高の御主みすが祝福を 与え賜いし功績者こうせきしゃ
種族のほまれ 栄光を 高め 広めし王者おうじゃなり♪




第十五章 終了





















133