十七章 プリトゥ王は大地の女神を殺さんとする

第十七章【プリトゥ王は大地の女神を殺さんとする】

maitreya uvaca
evam sa bhagavan vainyah
khyapito guna-karmabhih
chandayam asa tan kamaih
pratipujyabhinandya ca
17-1





マイトレーヤは述べられり
「ヴェーナの息子そくの姿り 顕現されし至上主は
賛歌をうた歌人うとうどが この世に生きる国民くにたみ
王に望める業績を 期待を込めてたたえると
その意を深く受け取られ 敬意をこめてぐうされり



brahmana-pramukhan varnan
bhrtyamatya-purodhasah
pauran jana-padan srenih
prakrtih samapujayat
17-2




ブラーフマナのおさ達や ほかのヴァルナ(四姓)に属す者
家僕かぼく家人かじん 大臣や 主祭官やら祭官や
同国人や他国人 都市や田舎に住む者等
礼賛者らいさんしゃにはへだてなく 品々ていし応えらる」



vidura uvaca
kasmad dadhara go-rupam
dharitri bahu-rupini
yam dudoha prthus tatra
ko vatso dohanam ca kim
17-3





ヴィドゥラは斯くて問いしなり
「大地の神は多彩なる 姿を持てるかたなるに
なぜに牝牛めうしの姿り 王に搾乳さくにゅうおさせして
仔牛や牛乳ちちの収益を プリトゥ王に捧げしや



236

十七章 プリトゥ王は大地の女神を殺さんとする


prakrtya visama devi
krta tena sama katham
tasya medhyam hayam devah
kasya hetor apaharat
17-4




創り出されしこの地球 起伏きふくに富みし土地なるに
プリトゥ王は何故なにゆえに すべて平らになされしや
更に御師おんし(マイトレーヤ)に問いたきは インドラ神は何故に
王の馬供犠ばくぎの最終の 馬を隠蔽いんぺいなされしや



sanat-kumarad bhagavato
brahman brahma-vid-uttamat
labdhva jnanam sa-vijnanam
rajarsih kam gatim gatah
17-5




聖知に満ちしバラモン(マイトレーヤ)
ヴェーダ叡智に精通し 悟りを得たる梵仙ぼんせん
サナトクマーラ仙者せんじゃから 世俗に適す識別や
この地に降臨おりし真実の 目的などを教示さる
偉大な王者プリトゥは 如何いかにそれらを成就されしや



yac canyad api krsnasya
bhavan bhagavatah prabhoh
sravah susravasah punyam
purva-deha-kathasrayam
bhaktaya me 'nuraktaya
tava cadhoksajasya ca
vaktum arhasi yo 'duhyad
vainya-rupena gam imam
17-6・7









最高我なる至上主と 他にがた恩師おんし(マイトレーヤ)とに
身をも心もお捧げし 帰依する者の随一と
自負する吾は至上主が クル王朝に降下さる
その前の世(プリトゥ王)の御事績を マイトレーヤ聖仙に
<是非にお語り給われ>と 切に懇望こんもういたすなり
何故なぜかとならば牝牛めすうしは 大地の女神(夫人)御方おんかた
搾乳さるは夫たる 聖クリシュナである故に」


237

十七章 プリトゥ王は大地の女神を殺さんとする


suta uvaca
codito vidurenaivam
vasudeva-katham prati
prasasya tam prita-mana
maitreyah pratyabhasata
17-8





《聖仙スータ 述べられり》
斯くの如くにヴィドゥラから <クリシュナ神の物語
聴聞したし>と請われると マイトレーヤは喜びて
彼のバクティを褒め讃え 斯くのごとくに語られり






maitreya uvaca
yadabhisiktah prthur anga viprair
amantrito janatayas ca palah
praja niranne ksiti-prstha etya
ksut-ksama-dehah patim abhyavocan
17-9





マイトレーヤは述べられり
「おお帰依深きヴィドゥラよ ブラーフマナが戴冠の
儀式をぎょうじ 正式の 王となりたるプリトゥが
国主こくしゅとなりし大地には 収穫すべき物はなく
飢えにやつれし国民くにたみは 王にすがりて申したり







vayam rajan jatharenabhitapta
yathagnina kotara-sthena vrksah
tvam adya yatah saranam saranyam
yah sadhito vrtti-karah patir nah

tan no bhavan ihatu ratave 'nnam
ksudharditanam naradeva-deva
yavan na nanksyamaha ujjhitorja
varta-patis tvam kila loka-palah
17-10・11











238

十七章 プリトゥ王は大地の女神を殺さんとする


〈おお保護者なる帝王よ 動物の胃に与えらる
食せし物を〔消化〕して その[熱量(エネルギー)]で肉体を
動かすという特質が 今や出来ざる仕儀しぎとなり
アグニの神(火の神)が木々の無き うつろな穴に座す如し

斯くて吾等は今 ここに 保護者となりし帝王に
直訴じきそせんとて参上し 伏して哀願奉る
<何とぞ吾等国民くにたみに 生計の資を与えられ
食の保障をされたし>と
おお最高の帝王よ 飢餓に苦しむ吾々を
見捨てる非道なさらずに 食をお与え賜れ〉と」



maitreya uvaca
prthuh prajanam karunam
nisamya paridevitam
dirgham dadhyau kurusrestha
nimittam so 'nvapadyata
17-12





マイトレーヤは続けらる
「プリトゥ王は国民くにたみの 悲嘆にくれてうったえる
悲痛な言葉聞きし後 長き時の 熟考し
おおヴィドゥラよ 国王は 飢餓の原因 推理さる



iti vyavasito buddhya
pragrhita-sarasanah
sandadhe visikham bhumeh
kruddhas tripura-ha yatha
17-13




その元凶は女神(大地の)ぞ!と 知と識別で結論を
導き出せし国王は 弓を手にとり立ち上り
怒りに燃えしシヴァのごと 矢を連結し討たんとて
大地の女神 探されり



239

十七章 プリトゥ王は大地の女神を殺さんとする


pravepamana dharani
nisamyodayudham ca tam
gauh saty apadravad bhita
mrgiva mrgayu-druta
17-14




プリトゥ王が恐ろしき 武器 振りかざし迫るのに
気付きし女神 おののきて 牝牛めうしに姿 変身し
猟師に追わる鹿のごと あちらこちらと逃げ惑う



tam anvadhavat tad vainyah
kupito 'tyaruneksanah
saram dhanusi sandhaya
yatra yatra palayate
17-15




ヴェーナの息子 プリトゥは 怒りでまなこ 赤くして
弓弦ゆづるしぼりて矢をつがえ 逃げる女神をどこまでも
ねらいてあとを追われたり



sa diso vidiso devi
rodasi cantaram tayoh
dhavanti tatra tatrainam
dadarsanudyatayudham
17-16




牝牛めうしの姿 採ろうとも 地 空 天界 何処いずこにも
身を隠せども国王の 怒りのまなこ 迫りきて
弓弦ゆづるの響き鳴り止まず 女神の恐怖 いや増せり



loke navindata tranam
vainyan mrtyor iva prajah
trasta tada nivavrte
hrdayena viduyata
17-17




斯くて女神はプリトゥの 目からのがれる方策は
何一つとて無きことを 強く心に知覚して
恐怖におびえ震えつつ 王の御前みまえ伺候しこうせり




240

十七章 プリトゥ王は大地の女神を殺さんとする


uvaca ca maha-bhagam
dharma jnapanna-vatsala
trahi mam api bhutanam
palane 'vasthito bhavan
17-18




大地の女神 述べられり 〈ダルマよく知る帝王よ
すがりし者を保護される 至福に満ちし大王よ



sa tvam jighamsase kasmad
dinam akrta-kilbisam
ahanisyat katham yosam
dharma-jna iti yo matah
17-19




迫害される者救い 貧しき者にほどこさる
御慈愛深き大王よ 生類しょうるいすべて愛されて
ダルマよく知る有徳者が 何故なぜに か弱き女子おみなご
を殺さんとなされるや



praharanti na vai strisu
krtagahsv api jantavah
kim uta tvad-vidha rajan
karuna dina-vatsalah
17-20




理非りひの識別 為し難き や老人や女子おみなご
罪を犯せばその理非を 説いて聴かせて教育し
その成長をうながして 罪を問われぬ御身様おみさま
何故なにゆえ斯くも執拗しつように を殺さんとなされるや?



mam vipatyajaram navam
yatra visvam pratisthitam
atmanam ca prajas cemah
katham ambhasi dhasyasi
17-21




われが支配すこの大地 海上に浮く船のごと
多くの者が安らけく 寝食しんしょく共にするところ
王がわらわを壊すなば 国民くにたみはさて何処いずこにて
生計を立て暮らさんや?〉

241

十七章 プリトゥ王は大地の女神を殺さんとする


prthur uvaca
vasudhe tvam vadhisyami
mac-chasana-paran-mukhim
bhagam barhisi ya vrnkte
na tanoti ca no vasu
17-22





プリトゥ王は申されり
〈女神よ吾は其の方に 必ず天誅てんちゅう くだすべし
何故かとならば其の方は の教訓に不従順
下賜かしせし供犠の供物を 独りめして分与せず
国民くにたみたちの生活の 資を得るすべを奪いたり



yavasam jagdhy anudinam
naiva dogdhy audhasam payah
tasyam evam hi dustayam
dando natra na sasyate
17-23




バラモン達は下賜かしされし 供物を皆に分け与え
飼育や管理 農作の 職を与えてやしないぬ
牛の常食 牧草を なれが全てを食すなら
乳牛はを満たせずに 牧童たちは飢えるらん
天が与えし生活の かてを独占するなれ
国民くにたみ護るこの吾が 懲罰ちょうばつするは当然ぞ!



tvam khalv osadhi-bijani
prak srstani svayambhuva
na muncasy atma-ruddhani
mam avajnaya manda-dhih
17-24




ブラフマー神がその昔 動植物の原因(精液や種子)
降ろすをけて万象の 造物主なる職責を
まっとうさせし地球の主 地空天なる三界の
一翼いちよくにななれなれど 心にひそ驕慢きょうまん
その智をはばわれの意に そむく行為を為せるなり



242

十七章 プリトゥ王は大地の女神を殺さんとする


amusam ksut-paritanam
artanam paridevitam
samayisyami mad-banair
bhinnayas tava medasa
17-25




生活の資が途絶えたる 者等は飢餓に苦しみて
その困窮ははなはだし 吾は彼等の訴えを
受けてそなたの強欲よくを知り そを除かんと弓矢持ち
斯くの如くにほうを 狙いていざや 討たんとす




puman yosid uta kliba
atma-sambhavano 'dhamah
bhutesu niranukroso
nrpanam tad-vadho 'vadhah
17-26




他の生物を憐れまぬ 無慈悲な者は王の手で
殺されるべき罪人つみびとぞ!
男女を問わず 無力者(老人・子供・愚者)
傲慢 下劣 低俗者 如何なる者であろうとも
王が“罪人”殺すのは
殺人者とは成り得無し(王は処刑者でもあるから)




tvam stabdham durmadam nitva
maya-gam tilasah saraih
atma-yoga-balenema
dharayisyamy aham prajah
17-27




驕慢きょうまんにして無法なる なれ牝牛めうしというげん
姿隠せど吾の矢で 胡麻粒ごまつぶほどに切り刻み
なれが消滅したとても は至上主の神力しんりょく
全てのたみを養わん〉






243

十七章 プリトゥ王は大地の女神を殺さんとする


evam manyumayim murtim
krtantam iva bibhratam
pranata pranjalih praha
mahi sanjata-vepathuh
17-28




斯くの如くに激怒され 死をつかさどるヤマのごと
厳しき姿 顕現し 強くにらみし大王に
女神は恐懼きょうく 合掌し 震える声を絞りつつ
王を讃えて申されり





dharovaca
namah parasmai purusaya mayaya
vinyasta-nana-tanave gunatmane
namah svarupanubhavena nirdhuta-
dravya-kriya-karaka-vibhramormaye
17-29





大地の女神 申されり
〈三つのグナの根源主 常世とこよさとしながら
マーヤー駆使し 人間ひととして 顕現されし御方おんかた
根源神の本質で 事象じしょうや行為 行動の
物質界の大涛だいとうに 影響受けぬ大王よ 帰命頂礼奉る




yenaham atmayatanam vinirmita
dhatra yato 'yam guna-sarga-sangrahah
sa eva mam hantum udayudhah svarad
upasthito 'nyam saranam kam asraye
17-30




三つのグナの配合で 創造されしこの地球
最高神の御意志にて われ住処すみかとなされたり
ああしかれども今妾を 殺さんとする大王の
矢にて追われて逃げ場無き 窮地きゅうちに落ちし身となりぬ







244

十七章 プリトゥ王は大地の女神を殺さんとする


ya etad adav asrjac caracaram
sva-mayayatmasrayayavitarkyaya
tayaiva so 'yam kila goptum udyatah
katham nu mam dharma-paro jighamsati
17-31




動かざる物動く物 生きとし生ける物すべて
類推すらも出来難き 主の本質に含まれる
マーヤーシャクティ多用して 御主みすは創造なされたり

この万象ばんしょうを創られし 御主おんしゅの化身大王は
ダルマを把持はじしこの土地を 保護する為に御降臨
なされしことはりょうすれど 何故なぜに か弱きこのわれ
抹殺せんとなされるや?






nunam batesasya samihitam janais
tan-mayaya durjayayakrtatmabhih
na laksyate yas tv akarod akarayad
yo 'neka ekah paratas ca isvarah
17-32




唯一者なる至上主は マーヤーによる御力みちから
に多様なる御姿みすがたを 採りて多彩に動かれる

その玄妙な御心みこころが いまだ修行の至らざる
世俗に暮らす者達に 一体 何が解ろうや

ブラフマー神でありてさえ
蓮に誕生されし時 創造されし主の意図の
そのことわりを知り得ずに 悩み 苦しみ 惑わると…







245

十七章 プリトゥ王は大地の女神を殺さんとする


sargadi yo 'syanurunaddhi saktibhir
dravya-kriya-karaka-cetanatmabhih
tasmai samunnaddha-niruddha-saktaye
namah parasmai purusaya vedhase
17-33




主 御自身の能力で 創造されし此の宇宙
物質要素 インドリヤ それを守護する神々や
アハンカーラやブッディや チッタ マナスの内器官
分魂であるジーヴァを 照覧されつ 維持なされ
時 来たりなばそのすべて 破壊をされて静態せいたい
夜にはいらる至上主に 帰命頂礼奉る




sa vai bhavan atma-vinirmitam jagad
bhutendriyantah-karanatmakam vibho
samsthapayisyann aja mam rasatalad
abhyujjaharambhasa adi-sukarah
17-34




おお不生ふしょうなる御方おんかたよ 三つのグナを配合し
御身おんみは地球 創られり 地球が海に沈められ
危急の時は野猪やちょとなり きばの先にて持ち上ぐや
震えるわれを慎重に 原水上に置かれたり





apam upasthe mayi navy avasthitah
praja bhavan adya riraksisuh kila
sa vira-murtih samabhud dhara-dharo
yo mam payasy ugra-saro jighamsasi
17-35




原水上に立ち尽くす われを御主はこの大地
船と見たてて居住させ 〔生殖の地〕と保護される
お優しかりし至上主は 今や覇王はおうに化身され
乳を産するこの妾を 鋭き矢にて殺さんと
まとと定めて 狙われる




246

十七章 プリトゥ王は大地の女神を殺さんとする


nunam janair ihitam isvaranam
asmad-vidhais tad-guna-sarga-mayaya
na jnayate mohita-citta-vartmabhis
tebhyo namo vira-yasas-karebhyah
17-36




プラクリティに内蔵す グナの均衡破られて
マーヤーにより天地あめつちが 生み出されたるその時に
地を賜わりしわれなれど 根本主なる御身様おみさま
御意志は何ら解り得ず 唯ひたすらに伏すのみ〉と」




第十七章 終了




















247