十六章 プリトゥ王への賛辞

第十六章【プリトゥ王への賛辞さんじ

maitreya uvaca
iti bruvanam nrpatim
gayaka muni-coditah
tustuvus tusta-manasas
tad-vag-amrta-sevaya
16-1





マイトレーヤは述べられり
「斯くの如くに大王が おのが意見を述べらると
賛美者たちはそのげんを 甘露の如く味わいて
聖仙たちにうながされ 次の如くに称賛す




nalam vayam te mahimanuvarnane
yo deva-varyo 'vatatara mayaya
venanga-jatasya ca paurusani te
vacas-patinam api babhramur dhiyah
16-2




〈おお大王よ御身様おみさまは 父君ふくんヴェーナかいなから
マーヤーによりて誕生す 最高神であらせらる
この現世うつしよに降臨し 偉大な事績 げらるは
火を見るよりも明らかな 事ではあれど その光輝
達弁たつべんである賛美者も 言葉にまるほどなりき




athapy udara-sravasah prthor hareh
kalavatarasya kathamrtadrtah
yathopadesam munibhih pracoditah
slaghyani karmani vayam vitanmahi
16-3




最高神の具現化ぐげんかで 降臨されしプリトゥ王
偉大な聖者聖仙の 指導によりて会得えとくさる
御身おんみの不死の御言葉みことばや 見事な行為 そのすべて
吾等はしか見聞けんぶんし <世に広めん>とこいねが


227

十六章 プリトゥ王への賛辞


esa dharma-bhrtam srestho
lokam dharme 'nuvartayan
gopta ca dharma-setunam
sasta tat-paripanthinam
16-4




この王こそは最高者 主に敬虔にお仕えし
ダルマに添いて生きる者 これらの者の保護者にて
のりそむきし者等には 強き処罰をなさる方




esa vai loka-palanam
bibharty ekas tanau tanuh
kale kale yatha-bhagam
lokayor ubhayor hitam
16-5




プリトゥ王は一身ひとつみの 肉体のごと見ゆれども
唯一神ゆいいっしん具現ぐげんゆえ 全ての物を包含ほうがん
全てに宿る御方おかたゆえ 全てを熟知じゅくちなさるなり
斯かる偉大な大王は 全三界の繁栄と
平和を常に意図されて 民に喜び与うらん




vasu kala upadatte
kale cayam vimuncati
samah sarvesu bhutesu
pratapan suryavad vibhuh
16-6




租税そぜいおさむ者たちに 時が来たれば必ずや
プリトゥ王は香菓かくなわ(結果)を お与え給う御方おかたなり
生きとし生ける物達を 太陽の燦々さんさん
皆 平等に照らすごと 善民ぜんみん達を保護されん







228

十六章 プリトゥ王への賛辞


titiksaty akramam vainya
upary akramatam api
bhutanam karunah sasvad
artanam ksiti-vrttiman
16-7




ヴェーナの息子 プリトゥは 法令遵守ほうれいじゅんしゅせぬ者を
忍耐強く導かん 大地はおのの上を
人馬じんばが踏みて通りても 生きとし生ける物達を
常に支えて物を生み 優しく対応するごとく





deve 'varsaty asau devo
naradeva-vapur harih
krcchra-pranah praja hy esa
raksisyaty anjasendravat
16-8




黒雲こくうん 雨を降らさずば 土地は渇きて干上ひあがらん
プリトゥ王は斯かる時 インドラ神が威力にて
雨を降らせし故事こじのごと 必ず慈雨じうを与うらん
斯くのごとくに大王は 化身のさまを顕して
国民くにたみ全て救われん





apyayayaty asau lokam
vadanamrta-murtina
sanuragavalokena
visada-smita-caruna
16-9




優しき顔に浮かぶ笑み 愛の溢れる一瞥いちべつ
全ての者は癒される そして真理の本質を
説いて聴かせて国民くにたみの 自己啓発じこけいはつうながして
質の向上 はかられん





229

十六章 プリトゥ王への賛辞


avyakta-vartmaisa nigudha-karyo
gambhira-vedha upagupta-vittah
ananta-mahatmya-gunaika-dhama
prthuh praceta iva samvrtatma
16-10




されども王の行動は 理解し難く神秘的
無限につづく常世とこよから あふれ流れる徳質が
王のすべてを形作かたづくる しかれど王は根源主
海底にす神のごと 己が真我(自分の本質)おおわれり





durasado durvisaha
asanno 'pi viduravat
naivabhibhavitum sakyo
venarany-utthito 'nalah
16-11




近づき難く し難く 接近したかに思えても
遠く離れし存在で とらえよう無きプリトゥ王
ヴェーナという木(腕) こすられて 顕れいで神火じんかゆえ
その御姿は目眩めくらみて ほのかにれておぼろなり





antar bahis ca bhutanam
pasyan karmani caranaih
udasina ivadhyakso
vayur atmeva dehinam
16-12




存在物そんざいぶつの内と外 それらすべてを見届みとどけて
すぐに対応できるかた されど世俗に無関心
執着されることはなく 空気のように淡々たんたん
自発じはつされたる万象ばんしょうの そのよう照覧者しょうらんしゃ






230

十六章 プリトゥ王への賛辞


nadandyam dandayaty esa
sutam atma-dvisam api
dandayaty atmajam api
dandyam dharma-pathe sthitah
16-13




プリトゥ王の信念は 法の遵守が基礎なりき
ダルマを守る者ならば 敵の息子であろうとも
捕えて殺すことは無く 例え自分の息子でも
法を犯せば容赦ようしゃなく 厳しき罰を与うらん






asyapratihatam cakram
prthor amanasacalat
vartate bhagavan arko
yavat tapati go-ganaih
16-14




プリトゥ王の勢力が 統括とうかつしたる領域は
マーナサ山(カイラーサ山頂)の聖地から
昇る真っ赤な太陽の 強き光輝を浴びるべし






ranjayisyati yal lokam
ayam atma-vicestitaih
athamum ahu rajanam
mano-ranjanakaih prajah
16-15




御自おんみずからの高徳で プリトゥ王は三界の
全てに幸を与うらん 故に多くの人々は
“心に幸をくばる王” 斯く呼称こしょうして慕うらん







231

十六章 プリトゥ王への賛辞


drdha-vratah satya-sandho
brahmanyo vrddha-sevakah
saranyah sarva-bhutanam
manado dina-vatsalah
16-16




誓約せいやく固く遵守して 約束事に忠実な
信心深き大王は 老いたる者を敬愛し
全生物をよく保護し 人の意見に耳 貸され
憐れみ深く親切で 弱者に味方なさる方





matr-bhaktih para-strisu
patnyam ardha ivatmanah
prajasu pitrvat snigdhah
kinkaro brahma-vadinam
16-17




他人の妻を母とみて 息子の如く敬信し
おのが妻にはたいの 半身はんしんとみて愛注ぎ
国の民には父のごと 愛情深くいつくしみ
ヴェーダよくる者等には 献身奉仕なさるらん




dehinam atmavat-presthah
suhrdam nandi-vardhanah
mukta-sanga-prasango 'yam
danda-panir asadhusu
16-18




肉体を持つ人間を 自身の如く愛されて
友や息子を喜ばせ 執着心の無き者と
親しくされる大王も 悪しき者には容赦なし









232

十六章 プリトゥ王への賛辞


ayam tu saksad bhagavams try-adhisah
kuta-stha atma kalayavatirnah
yasminn avidya-racitam nirarthakam
pasyanti nanatvam api pratitam
16-19




この王こそは三界の 根源主なる至上主が
顕現されし化身なり <多様な物を見たし>とて
主はタマス(無知)より五唯ごゆい生み 物質界を作られり
故に益無きものはなく 王は各地におもむきて
多様な物を見らるらん





ayam bhuvo mandalam odayadrer
goptaika-viro naradeva-nathah
asthaya jaitram ratham atta-capah
paryasyate daksinato yatharkah
16-20




プリトゥ王は太陽が 最初に昇る高地から
共に地球を経巡へめぐりて 世界をすべて見らるらん
人中じんちゅうの神 王の王 この比類なき大王は
二輪戦車の上に立ち 手には弓矢をたずさえて
地の果てまでも保護されん




asmai nr-palah kila tatra tatra
balim harisyanti saloka-palah
mamsyanta esam striya adi-rajam
cakrayudham tad-yasa uddharantyah
16-21




諸国を巡る大王に 行く先々の王達は
きそいて品々みつぐらん 統治者達とうちしゃたちもそに倣い
数々の品 贈るらん 妻達は皆 万有を
ひとつに纏め統括す 強き覇王はおうあがむらん





233

十六章 プリトゥ王への賛辞


ayam mahim gam duduhe 'dhirajah
prajapatir vrtti-karah prajanam
yo lilayadrin sva-sarasa-kotya
bhindan samam gam akarod yathendrah
16-22




人類の王プリトゥは 国を豊かにするために
生活のを与えんと インドラ神がせし如く
弓の尖端せんたん 用いられ いとも容易たやすく山や崖
平坦へいたんにしてきょうされん 土地の女神は乳牛に
姿を変えて搾乳さくにゅうし 温かきを捧ぐらん





visphurjayann aja-gavam dhanuh svayam
yadacarat ksmam avisahyam ajau
tada nililyur disi disy asanto
langulam udyamya yatha mrgendrah
16-23




山羊や牡牛おうしつのなどで 作成されし弓や矢を
手に持たれたる大王が 百獣ひゃくじゅうの王ライオンの
歩みの如く大道だいどうを 威風堂々いふうどうどう進まると
あらががたき悪人は 地の果てまでも逃げゆかん




eso 'svamedhan satam ajahara
sarasvati pradurabhavi yatra
aharsid yasya hayam purandarah
sata-kratus carame vartamane
16-24




サラスヴァティーの河畔かはんにて プリトゥ王は百回の
馬供犠 催行為さるらん その満願のき時に
過去に百回馬供犠さる インドラ神が出現し
その馬連れて 去らるらん






234

十六章 プリトゥ王への賛辞


esa sva-sadmopavane sametya
sanat-kumaram bhagavantam ekam
aradhya bhaktyalabhatamalam taj
jnanam yato brahma param vidanti
16-25




プリトゥ王は王宮の 見事な庭で高貴なる
サナトクマーラ梵仙ぼんせんと 対面されることならん
互いにあがめ敬礼し 卓越したる知識持つ
無垢むくで純なる御二方おふたかた 深き交流為さるらん




tatra tatra giras tas ta
iti visruta-vikramah
srosyaty atmasrita gathah
prthuh prthu-parakramah
16-26




其処彼処そこかしこより聞え来る 王を讃える称賛や
賛辞の声は地に満ちて 彼が旅する土地々で
人々は皆寄り合うて その御事績を語るらん




diso vijityapratiruddha-cakrah
sva-tejasotpatita-loka-salyah
surasurendrair upagiyamana-
mahanubhavo bhavita patir bhuvah
16-27




こうところに敵なしの 彼に刃向はむかう者はなく
プリトゥ王の威光にて 民の苦難は根絶し
神に相和あいわしアスラまで その栄光をたたうらん
かかる偉大な王ゆえに 世界のおさと呼ばるべし〉」




第十六章 終了


235