第五章 ダクシャの誅殺
第五章【ダクシャの誅殺ちゅうさつ

maitreya uvaca
bhavo bhavanya nidhanam prajapater
asat-krtaya avagamya naradat
sva-parsada-sainyam ca tad-adhvararbhubhir
vidravitam krodham aparam adadhe
5-1





マイトレーヤはべられり
「愛する妻のサティー妃が ダクシャが投げし夫への
暴言強く抗議して 自ら捨身しゃしんしたことや
おのが従者がことごとく リブ等に駆逐くちくされしこと
ナーラダ仙から聞き知ると シヴァは怒りに震えたり




kruddhah sudastaustha-putah sa dhur jatir
jatam tadid-vahni-satogra-rocisam
utkrtya rudrah sahasotthito hasan
gambhira-nado visasarja tam bhuvi
5-2




激しき怒り燃えたぎり 抑えよう無きシヴァ神は
唇きっと噛み締めて 鋭き眼光がんこう放ちつつ
編みし辮髪引き千切り 地になげうちて蹶起けっきさる
その時突如 稲妻が 刺すがごとくに放射され
深きふちより響くかの シヴァは叫声きょうせいげられり




tato 'tikayas tanuva sprsan divam
sahasra-bahur ghana-ruk tri-surya-drk
karala-damstro jvalad-agni-murdhajah
kapala-mali vividhodyatayudhah
5-3




このとき突如 現るは 天を突くかの大男(ヴィーラバドラ)
黒光りする体躯たいくには 幾千本の腕があり
太陽のごと強烈な 光を放つ三つの眼
牙の如くな鋭き歯 髪は燃え立つ炎に
首に髑髏どくろの飾り巻き 多種の武具ぶぐにて装備そうびせり





54

第五章 ダクシャの誅殺


tam kim karomiti grnantam aha
baddhanjalim bhagavan bhuta-nathah
daksam sa-yajnam jahi mad-bhatanam
tvam agrani rudra bhatamsako me
5-4




出現したるその巨漢きょかん 両手合わせて問いしなり
〈おお主よ吾が為すべきは 如何いかなることであらんや?〉と
シヴァは即座に命じらる 〈ルドラよなれは吾が身より
分れし者(分魂)の長であり 勇猛にして果敢なり
直ちに吾の兵を連れ ダクシャの許に攻めゆきて
祭祀 祭壇破壊して 必ずダクシャ 殺すべし〉





ajnapta evam kupitena manyuna
sa deva-devam paricakrame vibhum
mene tadatmanam asanga-ramhasa
mahiyasam tata sahah sahisnum
5-5




最上級のシヴァ神に 斯くの如くに命じられ
ヴィーラバドラ(ルドラ(憤怒)の擬人化)は シヴァ神の
回りを巡りその後に おおヴィドゥラよ彼の者は
抵抗者無き最強の 偉大なシヴァを信じ切り
多くの兵を引き連れて 勇んで出撃いたしたり





anviyamanah sa tu rudra-parsadair
bhrsam nadadbhir vyanadat subhairavam
udyamya sulam jagad-antakantakam
sampradravad ghosana-bhusananghrih
5-6




ヴィーラバドラは獰猛どうもうな けものの如き声挙げて
ダクシャを殺しちゅうさんと 数多あまたの兵を引き連れて
三叉さんさの武器を振りかざし バングルの鈴 鳴らしつつ
空に砂塵さじんを巻き上げて 疾風しっぷうのごと駆け行けり









55

第五章 ダクシャの誅殺


athartvijo yajamanah sadasyah
kakubhy udicyam prasamiksya renum
tamah kim etat kuta etad rajo 'bhud
iti dvija dvija-patayas ca dadhyuh
5-7




供犠の長なるダクシャとか る祭司 祭官や
バラモンやその妻達は 竜巻のごと砂柱すなはしら
北の彼方かなたに立つを見て 斯くの如くに思索せり
《この暗闇は何ならん? 空に舞い飛ぶこの塵は?





vata na vanti na hi santi dasyavah
pracina-barhir jivati hogra-dandah
gavo na kalyanta idam kuto rajo
loko 'dhuna kim pralayaya kalpate
5-8




風も吹かぬにそしてまた 峻厳極しゅんげんきわむバルヒ王
おさむこの世は強盗も 略奪行為出来ぬはず
牛たちはまだ野原から 帰りを急ぐ時刻ときでなく
空に舞い立つこの塵は さて何処いずこよりきたるらん
はてさてこれは惑星が 消滅の時刻とき 迎しや》





prasuti-mirah striya udvigna-citta
ucur vipako vrjinasyaiva tasy
yat pasyantinam duhitrnam prajesah
sutam satim avadadhyav anagam
5-9




プラスーティ(ダクシャの妻=サティーの母)や女性らは
恐怖を抱きおののきて 斯くの如くに語り合う
〈ダクシャは娘サティー妃を その姉達の面前で
無視して侮蔑したるなり 無垢で純なる末娘すえむすめ
心傷つき憐れにも  焼身しょうしんしたる報いかも…











56

第五章 ダクシャの誅殺


yas tv anta-kale vyupta jata-kalapah
sva-sula-sucy-arpita-dig-gajendrah
vitatya nrtyaty uditastra-dor-dhvajan
uccatta-hasa-stanayitau-bhinna-dik
5-10




此度こたび現る禍事まがごとは ダクシャがシヴァを冒涜し
不敬犯せしゆえならん 日頃辮髪乱しまま
墓場逍遥しょうようなされるが 宇宙の舞の名手めいしゅにて
象王とても 一発で 三叉さんさほこ射止いとむ方
宇宙帰滅うちゅうきめつの象徴の 偉大なシヴァが此の度は
ダクシャの行為 激怒され 三界全て割れるかの
雷鳴のごと大声で 大笑たいしょうしつつちゅうさるや




amarsayitva tam asahya-tejasam
manyu-plutam durniriksyam bhru-kutya
karala-dam strabhir udasta-bhaganam
syat svasti kim kopayato vidhatuh
5-11




宇宙破壊をにないたる あらがいがたきシヴァ神が
眉を吊り上げ 歯をきて 斯くも憤激なされては
プラジャーパティ(造物主。ダクシャ)であろうとも
 身の幸福は守れまい〉





bahv evam udvigna-drsocyamane
janena daksasya muhur mahatmanah
utpetur utpatatamah sahasraso
bhayavaha divi bhumau ca paryak
5-12




ダクシャの供犠につどいたる 多くの者が口々に
斯くの如くに言い立てて おびえて語るその時に
強き凶兆現れて 地空天界 覆いたり
威風いふうを誇るダクシャさえ 恐れおののき青ざめり










57

第五章 ダクシャの誅殺


tavat sa rudranucarair maha-makho
nanayudhair vamanakair udayudhaih
pingaih piangair makarodarananaih
paryadravadbhir viduranvarudhyata
5-13




供犠を催す祭場は この時すでに異様なる
禍者まがもの達がひたひたと 回りを囲み始めたり
黄褐色おうかっしょくや茶褐色 はたまた黒き肌をして
マカラ(鰐)の如き顔や腹 これらルドラの家来等は
小さき体躯たいく利用して ましらのごとく逸早いちはや
祭場内のあちこちに 武器をかざして押し入りぬ





kecid babhanjuh prag-vamsam
patni-salam tathapare
sada agnidhra-salam ca
tad-viharam mahanasam
5-14




大聖堂の東西に 渡せしはりによじ登り
破壊した者 そしてまた 西方せいほうに建つ祭司等や
祭主の家に忍び込み 食堂などを壊す者





rurujur yajna-atrani
tathaike 'gnin anasaya
kundesv amutrayan kecid
bibhidur vedi-mekhalah
5-15




供犠の神具を壊す者 清き祭火を消した者
祭壇に向け放尿し 境界示す索縄さくじょう(結界を示すしめ縄)
引き千切るなど狼藉ろうぜきを 働く者が数知れず














58

第五章 ダクシャの誅殺


abadhanta munin anye
eke patnir atarjayan
apare jagrhur devan
pratyasannan palayitan
5-16




更に暴徒ぼうとは聖者等を 祭場内に閉じ込めて
その妻たちをおびえさせ
逃げんとしたる神々も 阻止そしされて皆 捉えらる





bhrgum babandha maniman
virabhadrah prajapatim
candesah pusanam devam
bhagam nandinaro 'grahit
5-17




聖仙ブリグ マニマンが ヴィーラバドラはダクシャをば
チャンデーシャはプーシャンを
ナンディーシュヴァラはバガ神を それぞれ捉え 縛りたり





sarva evartvijo drstva
sadasyah sa-divaukasah
tair ardyamanah subhrsam
gravabhir naikadha 'dravan
5-18




全ての祭司 祭官や 天の住者や神々や
供犠につどいし者達は ルドラひきいる従者等に
激しく石で攻められて むなく処々しょしょに散り行けり


















59

第五章 ダクシャの誅殺


juhvatah sruva-hastasya
smasruni bhagavan bhavah
bhrgor lulunce sadasi
yo 'hasac chmasru darsayan
5-19




ヴィーラバドラはしかる後 聖者ブリグの口髭くちひげ
力任せに引き抜きぬ かつてブリグは祭場の
中央に坐し自慢げに 祭火にギーをそそぎつつ
口髭しごきシヴァ神を 嘲笑あざわらいたるとがなりと





bhagasya netre bhagavan
patitasya rusa bhuvi
ujjahara sada-stho 'ksna
yah sapantam asusucat
5-20




ヴィーラバドラはその次に バガを地面に叩き付け
その両の眼をえぐりたり 何故かとならばシヴァ神を
ダクシャが面罵めんばしたときに バガはダクシャに目配めくばせし
あおりたてたる罪ゆえに





pusno hy apatayad dantan
kalingasya yatha balah
sapyamane garimani
yo 'hasad darsayan datah
5-21




ヴィーラバドラはその次に シヴァを嘲笑わらいしプーシャンの
歯をことごとく砕きたり バラ(バララーマ)のちの世 冒涜の
罪を犯せしカリンガの 歯を折られたる事ありき















60

第五章 ダクシャの誅殺


akramyorasi daksasya
sita-dharena hetina
chindann api tad uddhartum
nasaknot tryambakas tada
5-22




ヴィーラバドラは仇敵きゅうてきの ダクシャをついに捉えると
地に引き倒しその胸に 足を乗せるや鋭刀えいとう
振るいて首を切らんとす されど三つの眼をもちて
豪勇無比ごうゆうむひの彼なれど 首の切断出来ざりき





sastrair astranvitair evam
anirbhinna-tvacam harah
vismayam param apanno
dadhyau pasupatih ciram
5-23




刀によれど矢によれど 皮膚一枚も切れぬのに
ヴィーラバドラは驚きて ひたすらシヴァを瞑想す




drstva samjnapanam yogam
pasu-nam sa patir makhe
yajamana-pasoh kasya
kayat tenaharac chirah
5-24




ダクシャは供犠の長なるを ヴィーラバドラは思いつき
供犠に供する犠牲獣 その様式が最適と
造物主なるダクシャをば それに準じて成敗す






















61

第五章 ダクシャの誅殺


sadhu-vadas tada tesam
karma tat tasya pasyatam
bhuta-preta-pisacanam
anyesam tad-viparyayah
5-25




ヴィーラバドラのこの行為 固唾かたずみて見守りし
ブータ プレータ ピシャーチャは 歓喜の声を張り上げぬ
それに反してダクシャ団 悲嘆の絶叫ぜっきょう 挙げにけり




juhavaitac chiras tasmin
daksinagnav amarsitah
tad-deva-yajanam dagdhva
pratisthad guhyakalayam
5-26




怒りの炎 しずまらぬ ヴィーラバドラはしかる後
壇の南で焚かれたる 祭火にこうべ(ダクシャの)投げ入れぬ
しこうしてのち祭場に ヴィーラバドラは火を放ち
シヴァの御意志(祭祀 祭壇破壊して 必ずダクシャ 殺すべし)
をすべてげ おの住処すみかに帰りたり





第五章 終了













62