三十章 不正をしたジーヴァの逝き場所


第三十章【不正をしたジーヴァのき場所】




kapila uvaca
tasyaitasya jano nunam
nayam vedoru-vikramam
kalyamano 'pi balino
vayor iva ghanavalih
30-1





至高の御主みす(主カピラ)のたまわく
『激しき風にいられて 雲塊うんかいさえも流される
輪廻の数を重ねても それがカーラ(時)さば!とは
気付かぬ者が多かりき




yam yam artham upadatte
duhkhena sukha-hetave
tam tam dhunoti bhagavan
puman chocati yat-krte
30-2




人々は皆 幸福を 求めて苦労 しまねど
〔時〕が至れば そのすべて 泡沫うたかたのごと 消えゆきぬ
その理を知らぬ人々は 《ああ無情むじょう!》と嘆くなり




yad adhruvasya dehasya
sanubandhasya durmatih
dhruvani manyate mohad\
grha-ksetra-vasuni ca
30-3




愚かな者は無知ゆえに 家や土地など財産や
はかなき世にてかかわりし すべてのものは永遠に
《吾が物なり》と誤謬ごびゅうする



413

三十章 不正をしたジーヴァの逝き場所


jantur vai bhava etasmin
yam yam yonim anuvrajet
tasyam tasyam sa labhate
nirvrtim na virajyate
30-4




生きとし生ける物は皆 しゅ連鎖れんさなる一環いっかん
にないて誕生することを いとう気持ちはごうも無く
与えられたる役割を 粛々しゅくしゅくとしてげる



naraka-stho 'pi deham vai
na pumams tyaktum icchati
narakyam nirvrtau satyam
deva-maya-vimohitah
30-5




あれもちいしマーヤーに まどわされたるジーヴァは
たとえ地獄に住もうとも のがれようとは思わずに
その界なりの楽しみに 惑溺わくできの日々 過ごすなり



atma jaya-sutagara-
pasu-dravina-bandhusu
nirudha-mula-hrdaya
atmanam bahu manyate
30-6




肉の身まとうジーヴァは 妻子や家や 家畜など
そして財産 親族に 深く愛着 執着し
はかなき縁と露知つゆしらず が身の幸を寿ことほぎぬ



sanda hyamana-sarvanga
esam udvahanadhina
karoty aviratam mudho
du ritani du rasayah
30-7




真理を知らぬジーヴァは 得たる幸福 維持せんと
悪と知りつつかい おかし 常に不安におびゆなり



414

三十章 不正をしたジーヴァの逝き場所


aksiptatmendriyah strinam
asatinam ca mayaya
raho racitayalapaih
sisunam kala-bhasinam
30-8




俗世に生きるジーヴァは あれ仕組しくみしマーヤーで
誠実まことよそお手弱女たおやめの 甘き言葉や幼子おさなご
無邪気な喃語なんご いとしがり
激務げきむが続く家長期の つといとわずげる




grhesu kuta-dharmesu
duhkha-tantresv atandritah
kurvan duhkha-pratikaram
sukhavan manyate grhi
30-9




真理を知らぬ家族等に
虚偽きょぎの暮らしをとうな 暮らしの如く思わせて
盗泉とうせんの水(不正、不義によって手に入れた物)飲む者が
受けるべき罪 犯させる
とがの処罰が下される それまでの“間”を愚かにも
吾等が受ける当然の 幸福なりと誤謬する




arthair apaditair gurvya
himsayetas-tatas ca tan
pusnati yesam posena
sesa-bhug yaty adhah svayam
30-10




あちらこちらに迷惑を かけて集めし財力で
家族養うことのみを 目的としたジーヴァは
家族の残余ざんよ(たとえ自分は家族の残り物だけを) 食しても
堕落だらく一途いっと たどるのみ



415

三十章 不正をしたジーヴァの逝き場所


vartayam lupyamanayam
arabdhayam punah punah
lobhabhibhuto nihsattvah
pararthe kurute sprham
30-11




斯くのごとくに生計せいけいの 職もやがては破綻はたんする
のりおかして貪欲とんよくに 支配されたる職業を
幾度いくたびとなく始めても 失敗ばかり繰り返し
他人の富をねたむのみ





kutumba-bharanakaipo
manda-bhagyo vrthodyamah
sriya vihinah krpano
dhyayan chvasiti mudha-dhih
30-12




斯かる悪因 めぐり来て むなしき努力重ねても
家族の扶養ふよう あたわずに 光輝こうき失い絶望し
無知なジーヴァはすべも無く ただ溜息ためいきをつくばかり





evam sva-bharanakaipam
tat-kalatradayas tatha
nadriyante yatha purvam
kinasa iva go jaram
30-13




いた雄牛おうし農夫等のうふらが 邪険じゃけんな態度みせるごと
家族の扶養 なき 無能むのうな者を妻子らは
以前のような尊敬の 眼差まなざしで見ることは無し






416

三十章 不正をしたジーヴァの逝き場所


tatrapy ajata-nirvedo
bhriyamanah svayam bhrtaih
jarayopatta-vairupyo
maranabhimukho grhe
30-14




愛玩あいがんしたる妻や子に 扶養をされる身となりて
老衰による死の時を 唯 漫然まんぜんと待つばかり
されどジーヴァは尚もまだ 俗世の欲を捨てられず





aste 'vamatyopanyastam
grha-pala ivaharan
amayavy apradiptagnir
alpaharo 'lpa-cestitah
30-15




手塩てしおに掛けし子供等や 女体にょたいかれ溺愛できあい
なさけをかけし妻にまで 軽蔑されてうとまれて
食客しょっかく(居候)のごと扱われ 僅かな食をるのみで
活気もせてはかなげに 病にせりがちになる





vayunotkramatottarah
kapha-samruddha-nadikah
kasa-svasa-krtayasah
kanthe ghura-ghurayate
30-16




死期が迫りしジーヴァは たんが気管をまらせて
咳が呼吸をさまたげる







417

三十章 不正をしたジーヴァの逝き場所


sayanah parisocadbhih
parivitah sva-bandhubhih
vacyamano 'pi na brute
kala-pasa-vasam gatah
30-17




嘆き悲しむ親族に 取り囲まれて横たわり
話したき事 数あれど 時(カーラ)の意 受けしヤマ神の
その手にしたる索条さくじょう(ロープ)を 避けるすべさえ無かりけり





evam kutumba-bharane
vyaprtatmajitendriyah
mriyate rudatam svanam
u ru-vedanayasta-dhih
30-18




斯くの如くに妻や子を 扶養するのに専念し
おのが感覚 せいせざる ジーヴァに死期が近づくと
別離の苦痛 堪え難く 分別ふんべつも無く すべも無し





yama-dutau tada praptau
bhimau sarabhaseksanau
sa drstva trasta-hrdayah
sakrn-mutram vimuncati
30-19




その時ヤマの両(二人)使者が に恐ろしき形相ぎょうそう
その場に到着いたしたり
彼は見るなりおののきて 恐怖で糞尿ふんにょう らすなり








418

三十章 不正をしたジーヴァの逝き場所


yatana-deha avrtya
pasair baddhva gale balat
nayato dirgham adhvanam
dandyam raja-bhata yatha
30-20




処罰しょばつのためにジーヴァは 他界たかいたいを着せられる
首にはロープかけられて ヤマの界への長き距離
大罪たいざいおかし 兵士らに 連行れんこうされる者のごと
引き立てられて連れ行かる





tayor nirbhinna-hrdayas
tarjanair jata-vepathuh
pathi svabhir bhaksyamana
arto 'gham svam anusmaran
30-21




ヤマの使者らにののしられ 彼の心は切れ切れに
きにされその上に 道で野犬に噛みつかれ
己が犯せし罪咎つみとがに 思い至りしジーヴァは
恐れおののき打ちふる




ksut-trt-parito 'rka-davanalanilaih
santapyamanah pathi tapta-valuke
krcchrena prsthe kasaya ca taditas
calaty asakto 'pi nirasramodake
30-22




飢えと渇きにさいなまれ 太陽光の灼熱しゃくねつ
森の火災の熱風や 熱砂ねっさからくるかえ
いおりも水も無き荒野こうや 焼けるが如き焦熱しょうねつ
鞭で背中を打たれても 最早もはや歩けぬさまなりき





419

三十章 不正をしたジーヴァの逝き場所


tatra tatra patan chranto
murcchitah punar utthitah
patha papiyasa nitas
tarasa yama-sadanam
30-23




疲れ果てたるジーヴァは ひどき悪路に幾度いくたび
意識くして倒れ込み そして再び起き上がり
ヤマの世界へかされて 連行れんこうされる羽目はめ(困った状況)となる



yojananam sahasrani
navatim nava cadhvanah
tribhir muhurtair dvabhyam va
nitah prapnoti yatanah
30-24




せん九十九くじゅうくヨージャナ(距離)を  三時間さんじかんで歩かされ
彼は処罰しょばつを受けるらん



adipanam sva-gatranam
vestayitvolmukadibhih
atma-mamsadanam kvapi
sva-krttam parato 'pi va
30-25




積みしたきぎに座らされ 火で焼かれたるおのが身を
自分が そして他の者が
切り取りそれを食すとの 事態が起こりるならん



jivatas cantrabhyuddharah
sva-grdhrair yama-sadane
sarpa-vrscika-damsadyair
dasadbhis catma-vaisasam
30-26




ヤマの界へと連れ込まれ 投げだされたるジーヴァは
貪欲な鳥 禿鷹はげたかや 犬に内蔵 引き出され
蛇やさそりやブヨなどに たいのあちこち 噛まるらん



420

三十章 不正をしたジーヴァの逝き場所


krntanam cavayavaso
gajadibhyo bhidapanam
patanam giri-srnge bhyo
rodhanam cambu-gartayoh
30-27




手足それぞれ切り取られ たいは象等が踏み潰す
丘から下に蹴られたり 或いは水に沈められ
はたまた洞窟ほらに閉ざされん





yas tamisrandha-tamisra
rauravadyas ca yatanah
bhunkte naro va nari va
mithah sangena nirmitah
30-28




不適切ふてきせつなる関係を 持ちしおのこおみなご
地獄の界で果てしなき 責め苦を受けることとなる





atraiva narakah svarga
iti matah pracaksate
ya yatana vai narakyas
ta ihapy upalaksitah
30-29




おお母上よ“天国も 地獄も此処ここ(この世)る”という
世人せじんは多く居たるなり まこと確かにこの世にも
地獄の如き苦しみを 受ける事実はべし









421

三十章 不正をしたジーヴァの逝き場所


evam kutumbam bibhrana
udaram bhara eva va
visrjyehobhayam pretya
bhunkte tat-phalam idrsam
30-30




斯くの如くに家族等と 己が食欲 満たさんと
汲々きゅうきゅうとして調達ちょうたつし それを食せる者達が
行為のカルマ 清む為 死したる後に受けるのは
ひどき地獄の責め苦なり





ekah prapadyate dhvantam
hitvedam sva-kalevaram
kusaletara-patheyo
bhuta-drohena yad bhrtam
30-31




他の生き物をそこないて 扶養をしたる肉体を
捨てて罪科の資粮しろう(罪が詰まった袋又は三途の川の路銀)持ち
たった一人で暗黒の 地獄の界へはいるらん





daivenasaditam tasya
samalam niraye puman
bhunkte kutumba-posasya
hrta-vitta ivaturah
30-32




家族を扶養する為に
せる阿漕あこぎな振る舞い(無慈悲に金品をむさぼること)
とがめられるジーヴァは
神に課せらるつぐないの 刑を地獄で行ずらん





422

三十章 不正をしたジーヴァの逝き場所


kevalena hy adharmena
kutumba-bharanotsukah
yati jivo 'ndha-tamisram
caramam tamasah padam
30-33




斯くの如くにアダルマな 方法により家族等を
養うことに熾烈しれつなる 執念しゅうねん持ちしジーヴァは
アンダターミスラ(地獄)の暗闇に ち行くことになりぬべし





adhastan nara-lokasya
yavatir yatanadayah
kramasah samanukramya
punar atravrajec chucih
30-34




幾星霜いくせいそう(長い年月)が過ぎゆきて 罪のつぐなえしあと
地上に向かう階梯かいていを 規則正しく昇りゆき
個魂ここんは輝き(本来のジーヴァが持つ)取り戻し
必ず再生さいせい(人間界への誕生)するならん』




第三十章 終了











423