二十五章 主カピラは母にバクティ ヨーガを説く

第二十五章【主カピラは母にバクティ ヨーガを説く】




saunaka uvaca
kapilas tattva-sankhyata
bhagavan atma-mayaya
jatah svayam ajah saksad
atma-prajnaptaye nrnam
25-1





シャウナカは斯く申したり
「不生の御主おんしゅ 聖カピラ 闇路やみじ辿たどる人類を
救わん為の御慈悲から 至高の御主みすの真実を
言挙ことあ(言葉で述べること)せんと意図なされ
御自身が持つマーヤーで この地に降下こうかなされたり




na hy asya varsmanah pumsam
varimnah sarva-yoginam
visrutau sruta-devasya
bhuri trpyanti me 'savah
25-2




最もすぐるヨーギーや 偉丈夫いじょうふたちの最高者(最高の肉体を持った化身)
御主カピラの物語 幾度いくど聴きても聞ききぬ
その素晴らしき御事績は おの(シャウナカ)生命いのちかてなりき




yad yad vidhatte bhagavan
svaccha ndatmatma-mayaya
tani me sraddadhanasya
kirtanyany anukirtaya
25-3




偉大な御主おんしゅ 聖カピラ おのが帰依者の熱望を
叶える為にマーヤーで この世に降臨されたもう
い願わくばスータ師よ この素晴らしき御事績を
尊師を信じ敬慕する 吾にすべてを語られよ」


337

二十五章 主カピラは母にバクティ ヨーガを説く


suta uvaca
dvaipayana-sakhas tv evam
maitreyo bhagavams tatha
prahedam viduram prita
anviksikyam pracoditah
25-4





≪聖仙スータ 語られり≫
マイトレーヤが友人の ヴィヤーサの息子そく ヴィドゥラの
懇願により語られし 御主おんしゅカピラの御事績を
今より説きて聴かすらん おおシャウナカよ 聴きたまえ





maitreya uvaca
pitari prasthite 'ranyam
matuh priya-cikirsaya
tasmin bindusare 'vatsid
bhagavan kapilah kila
25-5





マイトレーヤは 述べられり
「父カルダマが旅立ちて いおりあとにせられても
御主おんしゅカピラは孤独なる 母に喜び与えんと
ビンドゥサロー湖畔なる 父のいおりとどまらる






tam asinam akarmanam
tattva-margagra-da rsanam
sva-sutam devahuty aha
dhatuh samsmarati vacah
25-6




主の本質の究極を おしすべ知る聖カピラ
ある日ゆったり己が座に すわりし時に母親(デーヴァフーティ)
〈ブラフマー神の御言葉を 思い出せり〉とさりげなく
斯くのごとくに話しかく



338

二十五章 主カピラは母にバクティ ヨーガを説く


devahutir uvaca
nirvinna-nitaram bhumann
asad-ind riya-ta rsanat
yena sambhavyamanena
prapannandham tamah prabho
25-7





デーヴァフーティは申されり
〈おおわれの主よ お聞きあれ 人が非真の感官に
溺れる欲を 殊更ことさらに いとう気持ちが深まりぬ
かつてわらわはこの欲を 渇望したる所以ゆえんにて
無知蒙昧むちもうまい深淵しんえんに 迷いてちしことありき




tasya tvam tamaso 'ndhasya
dusparasyadya paragam
sac-caksur janmanam ante
labdham me tvad-anugrahat
25-8




乗り越えがたき暗黒の 無知むち迷妄めいもう踏破とうはして
今や<輪廻りんねを終えたし>と われはひたすら願うなり
卓越たくえつしたる栄光を 持たる御主おんしゅの御慈悲にて
が身に付きし蒙昧もうまいを 何とぞはらいたまえかし





ya adyo bhagavan pumsam
isvaro vai bhavan kila
lokasya tamasandhasya
caksuh surya ivoditah
25-9




御主みすはすべての原主げんしゅにて 生ける者らの最高者
不毛ふもうとなりしこの界の 暗黒あんこくの闇 晴らさんと
太陽のごと輝きて その御姿みすがたあらわさる




339

二十五章 主カピラは母にバクティ ヨーガを説く


atha me deva sammoham
apakrastum tvam arhasi
yo 'vagraho 'ham mametity
etasmin yojitas tvaya
25-10




おお輝ける至上主よ 迷妄めいもうけたまえ
(肉体)〕は〔(個我)の物〕の考えや
(個我)〕は〔(肉体)が物〕の価値観は
御主おんしゅによりてもたらされ 迷妄めいもう生みし ものゆえに





tam tva gataham saranam saranyam
sva-bhrtya-samsara-taroh kutharam
jijaa-sayaham prakrteh purusasya
namami sad-dharma-vidam varistham
25-11




幾度いくたびとなく輪廻りんねする 業念ごうねん(カルマ)堅き大木を
絶ちて切り裂くおののごと 主を避難所とするわれ
プラクリティー(根本原質)とプルシャ(純粋意識)なる
主の本質を知らんとて 最も高き御方おんかたに 帰命頂礼奉る〉」





maitreya uvaca
iti sva-matur niravadyam ipsitam
nisamya pumsam apavarga-vardhanam dhiyabhinandyatmavatam satam gatir
babhasa isat-smita-sobhitananah
25-12





マイトレーヤは述べられり
「主の母親に芽生えたる <解脱への道>請うという
まこと純なる願望を お聞きになりし至上主(主カピラ)
そのうるわしきかんばせに 優しき笑みをうかべられ
斯くのごとくに語られり


340

二十五章 主カピラは母にバクティ ヨーガを説く


sri-bhagavan uvaca
yoga adhyatmikah pumsam
mato nihsreyasaya me
atyantoparatir yatra
duhkhasya ca sukhasya ca
25-13





至高の御主みす(主カピラ)のたまわく
『この世における人間の 苦難を超えて招福しょうふく
願う思いが高まりて 解脱に至る方法は
最高我(至上主)への統一(ヨーガ)を 深めることに尽きるなり





tam imam te pravaksyami
yam avocam puranaghe
rsinam srotu-kamanam
yogam sarvanga-naipunam
25-14




おお敬虔けいけんな母君よ かつて昔に聖者等の
<拝聴したし>の熱望に こたえてあれが話したる
ヨーガにつきて完璧な その一切を語るべし





cetah khalv asya bandhaya
muktaye catmano matam
gunesu saktam bandhaya
ratam va pumsi muktaye
25-15




実のところは〔心〕こそ こん(ジーヴァ)の束縛 解放を
決定付ける器官なり グナで造らる感官(非真)
〔心〕がきつけられたなば 魂は輪廻に引き込まれ
〔心〕が御主みす(真)を敬慕せば 解脱への道 開かれる





341

二十五章 主カピラは母にバクティ ヨーガを説く


aham mamabhimanotthaih
kama-lobhadibhir malaih
vitam yada manah suddham
aduhkham asukham samam
25-16




(個我)(肉体)のものと誤謬ごびゅうする 愛欲そして貪欲の
不純な意識 浄化せば 心は澄みて純化され
すべての苦楽 超越し 寂静じゃくじょうの気に満たされる





tada purusa atmanam
kevalam prakrteh param
nirantaram svayam-jyotir
animanam akhanditam
25-17




しかりし時にジーヴァ(個我)は 推理し難く穢れなく
連綿れんめんとして自らで 光り輝く実在の
純粋意識プルシャをば
プラクリティー(具象界の根本原質)凌駕りょうがする
唯一神ゆいいっしんと知覚する





jnana-vairagya-yukte na
bhakti-yuktena catmana
paripasyaty udasinam
prakrtim ca hataujasam
25-18




叡智えいち離欲りよくそしてまた 帰依献身をよく行じ
唯一の神を知覚して サーンキャ学を得たるなば
プラクリティー(物質原理)光沢こうたくが 失せて魅力がげんずべし





342

二十五章 主カピラは母にバクティ ヨーガを説く


na yujyamanaya bhaktya
bhagavaty akhilatmani
sadrso 'sti sivah pantha-
yoginam brahma-siddhaye
25-19




解脱の境地 渇望し すべてに満ちる至上主に
帰依し奉仕を行じたる ヨーギー達の行く道は
如何なる道を辿たどるより 吉兆に満つ ものとなる





prasangam ajaram pasam
atmanah kavayo viduh
sa eva sadhusu krto
moksa-dvaram apavrtam
25-20




執着こそが悟りへの 道をはばむと聖賢が
つねに自戒じかいうながせり 然れどもその執着を
真理よく知る聖仙に 向けて専注せんちゅうするならば
解脱への門 開かれて 帰依者の徳となりぬべし





titiksavah karunikah
suhrdah sarva-dehinam
ajata-satravah santah
sadhavah sadhu-bhusanah
25-21




全ての者を友とみて 敵愾心てきがいしんつゆも無く
忍耐強く慈悲深く 平安に満つ聖仙は
その崇高な特質で おのれ自身を飾るなり







343

二十五章 主カピラは母にバクティ ヨーガを説く


mayy ananyena bhavena
bhaktim kurvanti ye drdham
mat-krte tyakta-karmanas
tyakta-svajana-bandhavah
25-22




彼等は心 らさずに あれ傾注けいちゅうするならん
そして強固な意志を持ち 世俗のきずな 絶ち切りて
あれに帰依する聖者等は 過去のカルマを脱ぎ捨てる



mad-asrayah katha mrstah
srnvanti kathayanti ca
tapanti vividhas tapa
naitan mad-gata-cetasah
25-23




あれに心を固定させ あれにかかわる物語
聴きて語れる聖者らに 如何なる難もゆかり無し



ta ete sadhavah sadhvi
sarva-sanga-vivarjitah
sangas tesv atha te prarthyah
sanga-dosa-hara hi te
25-24




有徳うとくうる母者ははじゃには 全執着を放棄した 聖仙こそが望ましい
まさしく彼等聖仙は 執着による害毒がいどくの 消除じょうじょすべを知るゆえに



satam prasangan mama virya-samvido
bhavanti hrt-karna-rasayanah kathah taj
josanad asv apavarga-vartmani sraddha
ratir bhaktir anukramisyati
25-25




まこと正しき聖者らと 親交しんこうむすぶことにより
あれの事績の数々が 耳と心に届くらん
そしてそれらは急速に 強固な信やバクティを
母御ははごのなかでつちかいて 解脱の道へいざなわん



344

二十五章 主カピラは母にバクティ ヨーガを説く


bhaktya puman jata-viraga aindriyad
drsta-srutan mad-racananucintaya
cittasya yatto grahane yoga-yukto
yatisyate rjubhir yoga-margaih
25-26




感官による楽しみを いとあれへの帰依者等は
天啓てんけいけ学びたる あれの事績を瞑想し
ヨーガの道を行く事で 意識の浄化 はげむなり





asevayayam prakrter gunanam
jnanena vairagya-vijrmbhitena
yogena mayy arpitaya ca bhaktya
mam pratyag-atmanam ihavarundhe
25-27




物質界の諸要素に おぼれ 乱れることが無く
学識深く 俗世ぞくせいに 執着が無く無関心
そしてヨーガの実践と あれに献身することで
絶対的な真理得た 賢者はあれに至るらん』





devahutir uvaca
kacit tvayy ucita bhaktih
kidrsi mama gocara
yaya padam te nirvanam
anjasanvasnava aham
25-28





デーヴァフーティは申されり
〈主なる御身おんみ相応ふさわしき 如何なる帰依が常なるや
われ熟達じゅくたつするための 帰依献身の方法は?
然して如何にすみやかに 解脱に至る方法は?




345

二十五章 主カピラは母にバクティ ヨーガを説く


yo yogo bhagavad-bano
nirvanatmams tvayoditah
kidrsah kati cangani
yatas tattvavabodhanam
25-29




おお絶対の至福者しふくしゃよ ヨーガの道を修めつつ
御身おんみによりて語られる 真理を深く体得たいとく
御主おんしゅ目指して行く道は 如何いかほど在りや そしてまた
如何な手段しゅだんが 在り得るや





tad etan me vijanihi
yathaham manda-dhir hare
sukham buddhyeya durbodham
yosa bhavad-anugrahat-
25-30




おお至上しじょうなる御方おんかたよ 何とぞ御慈悲賜りて
難解極なんかいきわむこの真理 知能とぼしきおみなにも
理解しやすき方法で くわしくお説きたまえかし〉」





maitreya uvaca
viditvartham kapilo matur ittham
jata-sneho yatra tanvabhijatah
tattvamnayam yat pravadanti sankhyam
provaca vai bhakti-vitana-yogam
25-31





マイトレーヤは述べられり 「御主おんしゅカピラは産母うみはは
願いを知ると親愛が 更に一入ひとしお深まりて
根本原理 継承す サーンキャ学の真髄と
バクティ ヨーガの説明を 生母せいぼに語り始めらる





346

二十五章 主カピラは母にバクティ ヨーガを説く


sri-bhagavan uvaca
devanam guna-linganam
anusravika-karmanam
sattva evaika-manaso
vrttih svabhaviki tu ya
animitta bhagavati
bhaktih siddher gariyasi
25-32








御主カピラは述べられり 『不生不滅の原主なる
唯一の神に傾注し ヴェーダにれる行為して
無因無相むいんむそうの至上主に 献身奉仕することが
解脱を請うることよりも より優れたる所為しょい(行為)なりき




jarayaty asu ya kosam
nigirnam analo yatha
25-33


斯くの如くにバクティこそ まさにアグニ(神)が燃える火を
むさぼらうさまのごと 素早く感官 消すゆえに
すぐれし所為しょいと言えるなり




naikatmatam me sprhayanti kecin
mat-pada-sevabhirata mad-ihah
ye 'nyonyato bhagavatah prasajya
sabhajayante mama paurusani
25-34




あれの純なる帰依者等(在俗の)は あれの満足得なんとて
蓮華の足に奉仕して あれの事績を讃美せり
しかれどかる(このような)信者等は
唯一神に帰融きゆうする 願い少しも持たざりき






347

二十五章 主カピラは母にバクティ ヨーガを説く


pasyanti te me rucirany amba santah
prasanna-vaktraruna-locanani
rupani divyani vara-pradani
sakam vacam sprhaniyam vadanti
25-35




おお美しき母君よ 斯様かようあれの帰依者らは
優しき笑みと赤き眼の 慈愛深げで清らかな
あれの姿をその目で見 心地良き声 聴きながら
語り合うのを好むなり





tair darsaniyavayavair udara-
vilasa-haseksita-vama-suktaih
hrtatmano hrta-pranams ca bhaktir
anicchato me gatim anvim prayunkte
25-36




魅力的なるその姿態したい たわむれるかの微笑みや
心をそそる一瞥いちべつや 楽しき言葉 快く
をも心も魅了みりょうされ ひたすら献身することで
いつしか(望まなくても)あれの霊妙な 根原界に結ばれん





atho vibhutim mama mayavinas tam
aisvaryam astangam anupravrttam
sriyam bhagavatim vasprhayanti bhadram
parasya me te 'snuvate tu loke
25-37




斯くなる界に至りなば マーヤーによる財宝や
八部はちぶからなる神秘力 それ等によりて生起せいきする
美や幸運を求むまい 然れども(私)の帰依者等は
その界による恩恵を けて至福に浸るらん



348

二十五章 主カピラは母にバクティ ヨーガを説く


na karhicin mat-parah santa-rupe
nanksyanti no me 'nimiso ledhi heti
yesam aham priya atma sutas ca
sakha guruh suhrdo daivam istam
25-38




おお母上よ 帰依者等は あれから遠き者でなく
正しくあれは彼自身 愛する妻で息子なり
然してグルで友人で 崇敬捧ぐ神なりき
ヤマのつるぎも彼等には 太刀打たちうち出来ぬ 鈍器なまくら



imam lokam tathaivamum
atmanam ubhayayinam
atmanam anu ye ceha
ye rayah pasavo grhah

visrjya sarvan anyams ca
mam evam visvato-mukham
bhajanty ananyaya bhaktya
tan mrtyor atiparaye
25-39・40











財産や牛 家を持ち 身内にしゅうす個我(ジーヴァ)達は
この世とあの世 輪廻する
これらすべてを放擲し この万有ばんゆう遍在へんざい
あれを常々崇敬し 献身奉仕捧ぐ者
この帰依者等は必ずや 不死ふしの界へと至るらん




nanyatra mad bhagavatah
pradhana-purusesvarat
atmanah sarva-bhutanam
bhayam tivram nivartate
25-41




プラクリティとプルシャとの その根本にして至高者の
全てに満つるこのあれに 献身奉仕捧げずば
この輪廻する恐怖から のがれるすべは無かりけり


349

二十五章 主カピラは母にバクティ ヨーガを説く


mad-bhayad vati vato 'yam
suryas tapati mad-bhayat
varsatindro dahaty agnir
mrtyus carati mad-bhayat
25-42




あれおそれて風は吹き この太陽も輝けり
インドラ神はこのあれを おそれて雨を降らすなり
アグニ畏れて火を燃やし
あれを畏れし死神は 死者を求めて徘徊はいかい




jnana-vairagya-yuktena
bhakti-yogena yoginah
ksemaya pada-mulam me
pravisanty akuto-bhayam
25-43




至福しふくなんと(吾)の足に 献身捧ぐヨーギーは
叡智と離欲 体得たいとくし 不畏ふいの境地に達すらん




etavan eva loke 'smin
pumsam nihsreyasodayah
tivrena bhakti-yogena
mano mayy arpitam sthiram
25-44




斯くの如くにこの界で
バクティ ヨーガを実践し あれに心を固定せる
帰依する者は最終の 境地に至り 解脱せん』



第二十五章 終了




350