二十四章 主 カピラの降臨

第二十四章【主 カピラの降臨】



maitreya uvaca
nirveda-vadinim evam
manor duhitaram munih
dayaluh salinim aha
suklabhivyahrtam smaran
24-1





マイトレーヤは述べられり 「スヴァーヤンブヴァ マヌの
斯くの如くに話すのを お聞きになりしカルダマは
かつて聴きたる至上主の 御言葉おんみことばを伝えたり




rsir uvaca
ma khido raja-putrittham
atmanam praty anindite
bhagavams te 'ksaro garbham
adurat samprapatsyate
24-2





カルダマ仙は述べられり
〈おお有徳なるわが妻よ おのが資質をおとしめて
苦しむことはらぬなり やがて時経ときへて至上主が
そなたの清き胎内に 『降下こうかする』との御諚ごじょう(お言葉)あり




dhrta-vratasi bhadram te
damena niyamena ca
tapo-dravina-danais ca
sraddhaya cesvaram bhaja
24-3




尊き御主みすを崇拝し 常に真摯に努力する
<妻に繁栄賜れ>と 御主おんしゅに祈願たてまつる
いとしき妻よ こののちは 主への誓いを遵奉じゅんぽう
よく感官を制御せいぎょして 苦行くぎょうを行じ 布施ふせ
敬虔けいけん日々ひび 過ごされよ


322

二十四章 主 カピラの降臨


sa tvayaradhitah suklo
vitanvan mamakam yasah
chetta te hrdaya-granthim
audaryo brahma-bhavanah
24-4




さすれば御主みすの意にかない そなたの胎に至上主が
正に降臨なさるべし そして心の煩悩を
解きて無明むみょうを打ち払い 真理を教え賜うらん
しかして吾の名称めいしょうも 界にひろまることとなる〉





maitreya uvaca
devahuty api sandesam
gauravena prajapateh
samyak sraddhaya purusam
kuta-stham abhajad gurum
24-5





マイトレーヤは 続けらる 「デーヴァフーティ御妻女ごさいじょ
夫 聖仙カルダマを 深く信頼するゆえに
その導きを遵守して 普遍ふへん御主おんしゅ 至上主を
至誠しせいをこめて 崇拝す





tasyam bahu-tithe kale
bhagavan madhusudanah
kardamam viryam apanno
jajne 'gnir iva daruni
24-6





しかして長き年が過ぎ 〔時〕が至りしそのときに
悪を滅ぼす至上主が 偉大な聖者カルダマの
(デーヴァフーティ)の子宮に入られて
火が木によりて生ずごと この世に顕現なされたり




323

二十四章 主 カピラの降臨


avadayams tada vyomni
vaditrani ghanaghanah
gayanti tam sma gandharva
nrtyanty apsaraso muda
24-7




降臨されしその時に 天に雷雲らいうん 立ちめて
派手に楽器(雷鳴)が響き合い
ガンダルヴァーがたたえ アプサラスは歓喜して
舞えやうたえと大はしゃぎ!





petuh sumanaso divyah
khe-carair apavarjitah
prasedus ca disah sarva
ambhamsi ca manamsi ca
24-8




空中を舞う妖精ようせい
天界に咲く花々を 雪のごとくに降り散らし
また天上の名水が 至る所に振りかる
そしてそれ等は一切いっさいの 人の心にりぬ





tat ka rdamasrama-padam
sarasvatya parisritam
svayambhuh sakam rsibhir
maricy-adibhir abhyayat
24-9




ブラフマー神はマリーチや 聖仙達をともないて
サラスヴァティー(河)に囲まれし
カルダマ仙の住むあんに 向かいて足を進めらる






324

二十四章 主 カピラの降臨


bhagavantam param brahma
sattvenamsena satru-han
tattva-sankhyana-vijnaptyai
jatam vidvan ajah svarat
24-10




真智しんち あふるるブラフマー(神)は おおヴィドゥラよ もうすで
最高神が本質を この世に顕示けんじするために
御自おんみずからが清き身の 女性の胎を選ばれて
降誕されし御事績ごじせきを 仔細しさいに承知なさりなり





sabhajayan visuddhena
cetasa tac-cikirsitam
prahrsyamanair asubhih
kardamam cedam abhyadhat
24-11




ブラフマー神は主の意図を 心奥しんおう深く喜びて
共に御主おんしゅを崇拝す 清純な仙 カルダマと
デーヴァフーティ御夫妻おふたりに 斯くのごとくに語られり





brahmovaca
tvaya me 'pacitis tata
kalpita nirvyalikatah
yan me sanjagrhe vakyam
bhavan manada manayan
24-12





ブラフマー神は述べられり 〈おおいとおしきわがそく
御身おんみが吾の命令を 心をこめて実行し
恭敬きょうけいしたることにより おおカルダマよ ほう(汝)
願いしことは成就じょうじゅせり





325

二十四章 主 カピラの降臨


etavaty eva susrusa
karya pitari putrakaih
badham ity anumanyeta
gauravena guror vacah
24-13




尊敬すべき指導者(グル)の めいに従い恭順きょうじゅん
誠心誠意 尽くすこと
まさしくこれが息子としての 父へのこうほかならず



ima duhitarah satyas
tava vatsa sumadhyamah
sargam etam prabhavaih svair
brmhayisyanty anekadha
24-14




おお愛おしきカルダマよ 蜂腰ほうようのごと姿態持つ
純なそなたの娘等は 多くの子供 産み育て
子孫 繁栄させるらん



atas tvam rsi-mukhyebhyo
yatha-silam yatha-ruci
atmajah paridehy adya
vistrnihi yaso bhuvi
24-15




今日よりのちに其の方(汝)は  娘等こらの気質や好みにて
夫を選び それぞれを 聖仙達と妻合めあわせて
優れし子孫 やすべし しからば御身おみの名声は
地の果てまでも広まらん



vedaham adyam purusam
avatirnam sva-mayaya
bhutanam sevadhim deham
bibhranam kapilam mune
24-16




おおカルダマよ 吾は知る 原初のプルシャ 至上主が
御主御自身みすごじしんのマーヤーで 存在物の至宝しほうなる
〔聖カピラ〕とてこの界に 降誕されし御事績を!


326

二十四章 主 カピラの降臨


jnana-vijnana-yogena
karmanam uddharan jatah
hiranya-kesah padmaksah
padma-mudra-padambujah
24-17




降誕されし御方おんかたは 金色の髪 蓮華の眼
御足みあしの裏に蓮華はすばなの しるし打たれし御主おんしゅにて
ヴィジュニャーナ(識別知)や ジュニャーナ(叡智)
ヨーガによりて修得しゅうとくし カルマのいんを絶つすべ
衆生しゅじょう教導きょうどうせんために 肉の身持ちて生まれらる




esa manavi te garbham
pravistah kaitabhardanah
avidya-samsaya-granthim
chittva gam vicarisyati
24-18




スワーヤンブヴァ マヌの(デーヴァフーティ)
御身おんみが産みし胎の子は カイタバ(悪魔の名)討ちし御主みすなるぞ
無知や誤謬ごびゅうの結び目を 絶ち切る為に遠近おちこち
地域 めぐりて歩かれん




ayam siddha-ganadhisah
sankhyacaryaih susammatah
loke kapila ity akhyam
ganta te kirti-vardhanah
24-19




やがて御主おんしゅはシッダ等や 多くの者のおさとなり
サーンキャ学の教師等に その学識を是認ぜにんされ
〔カピラ〕と呼ばれ 名声は 世界各地に広まらん
そして御身等おみら(カルダマ夫妻)の栄光も 高まることとなりぬべし〉




327

二十四章 主 カピラの降臨


maitreya uvaca
tav asvasya jagat-srasta
kumaraih saha-naradah
hamso hamsena yanena
tri-dhama-paramam yayau
24-20





マイトレーヤは述べられり 「造物主なるブラフマーは
斯くの如くに告げられて 息子夫婦をいとしむと
ハムサに乗りて ナーラダや クマーラ達(サナカ4兄弟の一人)を従えて
最高天に輝ける サティアローカへ帰られり




gate sata-dhrtau ksattah
kardamas tena coditah
yathoditam sva-duhitrh
pradad visva-srjam tatah
24-21




ブラフマー神が去りたまい おおウィドゥラよ そののちに
カルダマ仙は御自分の いとしき娘等こらを指示通り
プラジャパティ(造物神)とつがせり




maricaye kalam pradad
anasuyam athatraye
sraddham angirase 'yacchat
pulastyaya havirbhuvam

pulahaya gatim yuktam
kratave ca kriyam satim
khyatim ca bhrgave 'yacchad
vasisthayapy arundhatim
24-22・23











カルダマ仙はいとの カラーを聖仙マリーチに
アナスーヤーをアトリ仙 シュラッダーをばアンギラス
ハヴィルブーにはプラスティヤ そしてガティはプラハ仙
有徳のクリヤーはクラトゥと キャーティはブリグそしてまた
アルンダティーはヴァシシュタに さがに合わせて嫁がせり



328

二十四章 主 カピラの降臨


atharvane 'dadac chantim
yaya yajno vitanyate
viprarsabhan krtodvahan
sadaran samalalayat
24-24




さらに聖仙カルダマは 供儀に長じたシャーンティを
ブラフマー神の長子ちょうし(長男)なる アタルヴァンへととつがせり
斯くのごとくに娘等を 結婚させしカルダマは
息子となりし聖仙と その妻(自分の娘)達をねんごろに
慈愛をこめて祝されり





tatas ta rsayah ksattah
krta-dara nimantrya tam
pratisthan nandim apannah
svam svam asrama-mandalam
24-25




おおヴィドゥラよ しかる後 結婚したる聖者等は
カルダマ仙に感謝述べ めとりし妻をともないて
自分自身のいおりへと 皆それぞれに向かいたり




sa cavatirnam tri-yugam
ajnaya vibudharsabham
vivikta upasangamya
pranamya samabhasata
24-26




おのが息子が至上主の 化身と知りしカルダマは
息子が独り 居たるとき そよと近づきひそやかに
一礼捧げ しかる後 斯くのごとくにささやけり







329

二十四章 主 カピラの降臨


aho papacyamananam
niraye svair amangalaih
kalena bhuyasa nunam
prasidantiha devatah
24-27




おの(自分が)犯せし悪行あくぎょうで 地獄にちし者たちは
長き年月し後に 神々たちの恩寵で
ようや此処ここ(地球)に 戻される



bahu janma-vipakvena
samyag-yoga-samadhina
drastum yatante yatayah
sunyagaresu yat-padam
24-28




ドヴィジャ(再生族)御主みす御足おみあしに 接して解脱 するために
人里ひとざとはないおりにて ヨーガをおさめ 苦行する



sa eva bhagavan adya
helanam na ganayya nah
grhesu jato gramyanam
yah svanam paksa-posanah
24-29




至福の権化ごんげ 至上主が 下生げしょう(最下位の品位)いとわず吾が家に
誕生されし御事績ごじせきは 主の帰依者への憐憫れんびん
思いのゆえと心から 深く御礼つかまつる



sviyam vakyam rtam kartum
avatirno 'si me grhe
cikirsur bhagavan jnanam
bhaktanam mana-vardhanah
24-30




主は帰依者等に 玄妙げんみょうな “真理の秘奥ひおう 教える”と
かつて予言をされしが その御自身の御言葉みことば
正しく履行りこうするために 我が家に降誕なされたり



330

二十四章 主 カピラの降臨


tany eva te 'bhirupani
rupani bhagavams tava
yani yani ca rocante
sva jananam arupinah
24-31




おお至上主よ 御身様おみさま
肉の身持たぬ超俗ちょうぞくの まこと得難えがたきおかたなり
なれども俗の者達は 物質的な御身様おみさま
御姿おんみすがたも見たし>との 強き願いを 持ち居たり





tvam suribhis tattva-bubhutsayaddha
sadabhivadarhana-pada-pitham
aisvarya-vairagya-yaso-'va bodha-
virya-sriya purtam aham prapadye
24-32




主の本質を知覚らんとて 聖仙達は一様いちよう
常に御足みあしせられし その御台座みだいざを拝すらん
離欲 名声 統治権とうちけん 勇気 光輝と叡智持つ
御主おんしゅに吾はこうべれ 深く頂礼ちょうらいたてまつる





param pradhanam purusam mahantam
kalam kavim tri-vrtam loka-palam
atmanu bhutyan ugata-prapancam
svacchanda-saktim kapilam prapadye
24-33




根原主なる至上主は 主 御自身の御力みちから
宇宙の果てに至るまで そしてカーラ(時間)や三界を
守護する神をつかさどり 現象界のその全て
顕現なされ給いたり 斯くの如くに偉大なる
卓越したる最高の 御主おんしゅカピラを拝すなり



331

二十四章 主 カピラの降臨


a smabhiprcche 'dya patim prajanam
tvayavatirnarna utapta-kamah
parivrajat-padavim asthito 'ham
carisye tvam hrdi yunjan visokah
24-34




〈産めよやせよ地にて〉と ブラフマー神に指示されし
プラジャーパティの重責じゅうせきを 主(カピラ)の誕生で成就せり
故にこれよりいとま い 心にしかと御身様を
結びて悲哀(別離の)乗り越えて 遊行ゆぎょうのために 旅立たん〉




sri-bhagavan uvaca
maya proktam hi lokasya
pramanam satya-laukike
athajani maya tubhyam
yad avocam rtam mune
24-35





聖バガヴァーン(カピラ) 述べられり
あれが述べたるごと
聖なる界と俗世との まこと価値ある真理なり
おお聖仙よ それ故に あれがそなたの息子とて
降誕せしは そのかみ(以前)に 約束やくせしことのあかしなり




etan me janma loke 'smin
mumuksunam durasayat
prasankhyanaya tattvanam
sammatayatma-darsane
24-36




此度こたびあれ降誕こうたんは 苦しみ多き俗世にて
解脱に向けて努力する 真理求める者たちに
哲学的な体系たいけい(サーンキャ学)を 示さんことが目途もくとなり





332

二十四章 主 カピラの降臨


esa atma-patho 'vyakto
nastah kalena bhuyasa
tam pravartayitum deham
imam viddhi maya bhrtam
24-37




時の過ぎゆく道程どうていで 宇宙原理の探求が
徐々に薄れて〔もと〕が 曖昧あいまいとなりけゆけり
而してあれはこの冥利みょうり 再び復活させんとて
肉の身まといこの界に 降臨したる所以ゆえんなり






gaccha kamam mayaprsto
mayi sannyasta-karmana
jitva sudurjayam mrtyum
amrtatvaya mam bhaja
24-38




おお聖仙よ 意のままに あれと別れて旅に
〔放棄〕の遊行ゆぎょう したまえ 打ち勝ちがたき死を征服せい
永久とわ生命いのちを得る為に あれへの奉仕 励まれよ






mam atmanam svayam-jyotih
sa rva-bhuta-guhasayam
atmany evatmana viksya
visoko 'bhayam rcchasi
24-39




全ての者の内奥ないおう(フリダヤ)を 住処すみかとしたる至上主が
常にジーヴァ(個我)を見護るを 知覚ちかくしたる者たちは
全ての苦痛 除かれて 不畏ふいの境地(解脱)に至るらん





333

二十四章 主 カピラの降臨


matra adhyatmikim vidyam
samanim sarva-karmanam
vitarisye yaya casau
bhayam catitarisyati
24-40




しかしてあれは母親(デーヴァフーティ)に 行為の香菓かく緩和かんわする
真理の叡智 伝えなん さすれば母も最高の
境地に到り 恐怖から のがれて至福 得るべし』と






maitreya uvaca
evam samuditas tena
kapilena prajapatih
daksini-krtya tam prito
vanam eva jagama ha
24-41





マイトレーヤは 述べられり 「斯くの如くに御主おんしゅ(カピラ)から
語りかけられ カルダマ(造物神)は 心 喜悦に満ち足りて
御主みすを右から周回しゅうかいし 森に向かいて去りけり






vratam sa asthito maunam
atmaika-sarano munih
nihsango vyacarat ksonim
anagnir aniketanah
24-42




しかりし後にカルダマは 唯一ゆいつ御主みす全託ぜんたく
祭火さいか住居すまい 放擲ほうてきし 無言の誓い遵守して
処々方々しょしょほうぼうの国々を 遊行者としてめぐられり






334

二十四章 主 カピラの降臨


mano brahmani yunjano
yat tat sad-asatah param
gunavabhase viguna
eka-bhaktyan ubhavite
24-43




造物神ぞうぶつしん被造物ひぞうぶつ 美徳の者と悪徳者
相対そうたい全て超越し そして全ての根原主
帰依心のみが知覚する 至高の御主おんしゅクリシュナに
おのが心を結びつけ ムニは遊行の旅を往く





nirahankrtir nirmamas ca
nirdvandvah sama-drk sva-drk
pratyak-prasanta-dhir dhirah
prasantormir ivodadhih
24-44




利己心りこしんが無く 欲も無く 異議を唱える事も無く
嫉妬 羨望更に無し 平等観びょうどうかん立脚りっきゃく
おのが心を内観ないかんし 寂静じゃくじょうの気に満ち充ちて
さざ波さえもゆかりなき “のたり”ともせぬ海のさま





vasudeve bhagavati
sarva jne pratyag-atmani
parena bhakti-bhavena
labdhatma mukta-bandhanah
24-45




聖カルダマは斯くのごと
全ての者の内奥ないおうに 住み給いたる全能の
ヴァースデーヴァー クリシュナに
行為の香菓かくを献上し すべてのきずな はなたれり




335

二十四章 主 カピラの降臨


atmanam sarva-bhutesu
bhagavantam avasthitam
apasyat sarva-bh utani
bhagavaty api catmani
24-46




境地深めし聖仙(カルダマ)
至高の御主おんしゅクリシュナが 生きとし生ける物たちの
内に存在され給い しこうしてまた万物は
御主おんしゅの内に在ることを しか体得たいとくしたるなり





iccha-dvesa-vihinena
sarvatra sama-cetasa
bhagavad-bhakti-yuktena
prapta bhagavati gatih
24-47




外に向かえる感官の すべてを制御した仙は
至上主のみに專注し 帰依と奉仕を捧げたり
斯くて聖仙カルダマは 御主おんしゅの界に至りたり」




第二十四章 終了











336