二十三章 カルダマとデーヴァフーティの家住期


第二十三章【カルダマとデーヴァフーティの家住期】




maitreya uvaca
pitrbhyam prasthite sadhvi
patim ingita-kovida
nityam paryacarat pritya
bhavaniva bhavam prabhum
23-1





マイトレーヤは述べられり
「デーヴァフーティ マヌの
王と王妃が連れ立ちて 母国に帰還されしあと
パールヴァティーがシヴァ神に つかえし如く よくふく
夫の心 会得えとくして 崇高すうこうな愛 捧げたり




visrambhenatma-saucena
gauravena damena ca
susrusaya sauhrdena
vaca madhuraya ca bhoh
23-2



彼女は夫 カルダマの 愛と信頼 得るために
身魂みこんを清め自制じせいして 敬意をもちて仕えたり
おおヴィドゥラよ そしてまた 夫の心 はか
甘美な言葉 物腰で 常に優しく 奉仕せり




visrjya kamam dambham ca
dvesam lobham agham madam
apramattodyata nityam
tejiyamsam atosayat
23-3




ねた貪欲とんよく 虚栄心きょえいしん 虚偽きょぎや欲望 放擲ほうてき
常に心の声を聴き 骨身ほねみしまずよく動き
偉大な夫カルダマを 満足させて喜ばす



305

二十三章 カルダマとデーヴァフーティの家住期


sa vai devarsi-varyas tam
manavim samanuvratam
daivad gariyasah patyur
asasanam mahasisah

kalena bhuyasa ksamam
karsitam vrata-caryaya
prema-gadgadaya vaca
piditah krpayabravit
23-4・5











デーヴァフーティ マヌのは 最もすぐるわが夫
偉大な聖者カルダマの その祝福を期待して
日々献身し 仕えたり

しかれど長き時の間を 斯くなる行為 すうちに
彼女は徐々に痩せゆきて やつれし様子 ていしたり
それを見られしカルダマは 憐憫れんびんの情 耐え難く
愛のこもれる声色こわいろで 斯くの如くに申されり






kardama uvaca
tusto 'ham adya tava manavi manadayah
susrusaya paramaya paraya ca bhaktya
yo dehinam ayam ativa suhrt sa deho
naveksitah samucitah ksapitum mad-arthe
23-6





聖カルダマは申されり
〈おおマヌのよ わが妻よ
世俗に生きる者たちは が肉の身が全てなり
ああしかれどもがために そなたは正に最高の
献身奉仕なされたり われ心底しんそこ 感動し
そなたに敬意 表すなり




306

二十三章 カルダマとデーヴァフーティの家住期


ye me sva-dharma-niratasya tapah-samadhi-
vidyatma-yoga-vijita bhagavat-prasadah
tan eva te mad-anusevanayavaruddhan
drstim prapasya vitaramy abhayan asokan
23-7




ゆえにそなたにこの吾が 自分の義務を成し遂げて
苦行 瞑想よく行じ 至上の御主みすに融合し
主の恩寵でたる 〔怖れを離れ うれいなき〕
超越的な能力を そなたに授け与えなん
そなたわれにかにかくも 献身したるあたいなり





anye punar bhagavato bhruva udvijrmbha-
vibhramsitartha-racanah kim urukramasya
siddhasi bhunksva vibhavan nija-dharma-dohan
divyan narair duradhigan nrpa-vikriyabhih
23-8




御主おんしゅが眉をひそめらる 唯それたけで消滅す
世俗ぞくの喜び 成功は まこと儚きものなりき
此度こたびそなたが与えらる 超絶的な能力は
他に比類なき香菓かく(行為の結果)にして
王といえども 得難えがたかり〉





evam bruvanam abalakhila-yogamaya-
vidya-vicaksanam aveksya gatadhir asit
samprasraya-pranaya-vihvalaya giresad-
vridavaloka-vilasad-dhasitananaha
23-9




斯く語りたる聖仙の 言葉をとくと聴き終えし
デーヴァフーティ マヌのは すべてにすぐる夫への
尊敬 更に深めたり 愛に溢れて胸つまり
恥じらいの笑み浮かべつつ か細き声で語りたり

307

二十三章 カルダマとデーヴァフーティの家住期


devahutir uvaca
raddham bata dvija-vrsaitad amogha-yoga-
mayadhipe tvayi vibho tad avaimi bhartah
yas te 'bhyadhayi samayah sakrd anga-sango
bhuyad gariyasi gunah prasavah satinam
23-10





デーヴァフーティ 述べられり
〈おお最高の吾がつまよ ブラーフマナのおさであり
ヨーガにすぐ御身様おみさまの おおせに過誤かごは無きことを
わらわはしかと承知せり ああ偉大なる支配者よ
有徳の妻の栄誉たる 夫の子種こだね 与えあれ





tatreti-krtyam upasiksa yathopadesam
yenaisa me karsito 'tiriramsayatma
siddhyeta te krta-manobhava-dharsitaya
dinas tad isa bhavanam sadrsam vicaksva
23-11




それの為には如何様いかような 聖典学ぶべきなるや
斯くのごとくにやつれたる われ身体からだ御身様おみさま
けること叶うかと 心痛めて悩む
ああ願わくばわがつまよ ずは住む家 与えあれ〉





maitreya uvaca
priyayah priyam anvicchan
kardamo yogam asthitah
vimanam kama-gam ksattas
tarhy evaviracikarat
23-12





マイトレーヤは 述べられり
「愛する妻が切実せつじつに 住居すまい 欲しみて居ることを
知りし聖仙カルダマは ヨーガの力 用いられ
望むがままの宮殿を 直ちに造営ぞうえいなされたり


308

二十三章 カルダマとデーヴァフーティの家住期


sarva-kama-dugham divyam
sarva-ratna-samanvitam
sarvarddhy-upacayodarkam
mani-stambhair upaskrtam
23-13




おおヴィドゥラよ お聴きあれ
全ての望み 許容きょようする この素晴らしき宮殿きゅうでん
きらめく多々の宝石で 壁や柱が飾られて
その王宮の輝きや 富は日ごとに増加せり




divyopakaranopetam
sarva-kala-sukhavaham
pattikabhih patakabhir
vicitrabhir alankrtam
sragbhir vicitra-malyabhir
manju-sinjat-sad-anghribhih
dukula-ksauma-kauseyair
nana-vastrair virajitam
23-14・15









神聖な器具 家具などが しつらえられし宮殿は
全ての季節 快適で 多彩な色の旗 のぼり
風に美々しく たなびけり
甘き香りの花の環に いざなわれたる蜜蜂が
羽音はおとをたててむらがりぬ
さらに壁には美しき リネン シルクの布などに
あやなす絵柄えがら 織り出せし タペストリーが飾られり




upary upari vinyasta-
nilayesu prthak prthak
ksiptaih kasipubhih kantam
paryanka-vyajanasanaih
23-16




幾層屋いくそうおくも重ねたる 王宮殿の各階は
寝椅子や扇 しとねなど 処々ところどころに配置され
まこと魅力に富しなり

309

二十三章 カルダマとデーヴァフーティの家住期


tatra tatra viniksipta-
nana-silpopasobhitam
maha-marakata-sthalya
justam vidruma-vedibhih
23-17




その建物のあちこちに 多種な装飾ほどこされ
エメラルドにて飾られし ゆか珊瑚さんご高殿たかどの
尚一層の美を添えり





dvahsu vidruma-dehalya
bhatam vajra-kapatavat
sikharesv indranilesu
hema-kumbhair adhisritam
23-18




王宮殿のポーチには 多くの珊瑚 敷きつめて
ダイヤモンドの重厚じゅうこうな とびらさんきらめけり
エメラルドとかサファイヤが 輝き放つ丸屋根に
屹立きつりつしたる尖塔せんとうは 光輝く黄金こがねなり




caksusmat padmaragagryair
vajra-bhittisu nirmitaih
justam vicitra-vaitanair
maharhair hema-toranaih
23-19




ダイヤモンドの内壁うちかべに 見事なルビーめこまれ
それはあたかまなこか?と
そして部屋には黄金で 装飾されし天蓋てんがい
優雅ゆうがられ ほのかなり






310

二十三章 カルダマとデーヴァフーティの家住期


hamsa-paravata-vratais
tatra tatra nikujitam
krtriman manyamanaih svan
adhiruhyadhiruhya ca
23-20




そこかしこには白鳥や 鳩が鳴き声 きそい合い
庭に置かれし彫刻を 仲間と想い つど






vihara-sthana-visrama-
samvesa-pranganajiraih
yathopajosam racitair
vismapanam ivatmanah
23-21




住む人達が快適に 暮らせることを意図されて
遊戯場とか安息所 さらに寝室 中庭が
計画的に配置され カルダマ(意図した本人)さえも一驚いっきょう
その出来映できばえは見事なり






idrg grham tat pasyantim
natipritena cetasa
sarva-bhutasayabhijnah
pravocat kardamah svayam
23-22




すべての心 理解する 聖カルダマは愛妻が
この宮殿を目にしても 心楽しむこと無きを
知りて斯様かように語りかく







311

二十三章 カルダマとデーヴァフーティの家住期


nimajjyasmin hrade bhiru
vimanam idam aruha
idam sukla-krtam tirtham
asisam yapakam nrnam
23-23




〈おお慎ましきわが妻よ この湖で沐浴し
素晴らしきこの王宮の 昇殿の栄 けたまえ
この湖は至上主が “涙”で浄化なされしに(21-38・39参照)
人が望みしそのすべて 叶う聖なるうみなりき



sa tad bhartuh samadaya
vacah kuvalayeksana
sarajam bibhrati vaso
veni-bhutams ca murdhajan
23-24




夫の言葉聴き入りし 蓮華の如きまなこ持つ
美しかりし(王女の頃は)その妻は しかりし時は髪乱れ
衣服は汚れ 垢染あかじみて 疲れ果てたるさまなりき



angam ca mala-pankena
sanchannam sabala-stanam
avivesa sarasvatyah
sarah siva jalasayam
23-25




垢で変色した胸や 泥が覆いし身のままで
サラスヴァティーの清流が 流れこみたるそのうみ
夫の指示を受け入れて 彼女はそっと入りたり



santah sarasi vesma-sthah
satani dasa kanyakah
sarvah kisora-vayaso
dadarsotpala-gandhayah
23-26




デーヴァフーティの妻は その湖の奥底に
大邸宅を見出みいだせり 蓮華の香りただよわせ
千にも及ぶ早乙女さおとめが 仙(カルダマ)正室せいしつ 出迎えり

312

二十三章 カルダマとデーヴァフーティの家住期


tam drstva sahasotthaya
procuh pranjalayah striyah
vayam karma-karis tubhyam
sadhi nah karavama kim
23-27




彼女を見ると乙女等は さま立ちて手を合わせ
斯くの如くに申したり 〈妾等われらはすべて御身様おみさま
召使めしつかいゆえ何なりと 御指示をくだし給われ〉と



snanena tam maharhena
snapayitva manasvinim
dukule nirmale nutne
dadur asyai ca manadah
23-28




斯く述べし後 侍女たちは 敬意をこめて慇懃いんぎん
オイルで身体 浄めると みひとつなき清潔な
高価な衣服 着付きつけして 有徳の妻に奉仕せり



bhusanani parardhyani
variyamsi dyumanti ca
annam sarva-gunopetam
panam caivamrtasavam
23-29




そして見事で貴重なる 宝石などで飾り立て
疲れし身体 慈養じようする 栄養に富む食べ物や
すべてをいや飲料のみものを 有徳の妻に供応きょうしたり



athadarse svam atmanam
sragvinam virajambaram
virajam krta-svastyayanam
kanyabhir bahu-manitam
23-30




鏡の中に 彼の妻は 塵埃じんあいすべて清められ
美々しき衣服 花の環や 吉兆のいん 身につけて
多くの侍女にかしずかる おのが姿を見たるなり


313

二十三章 カルダマとデーヴァフーティの家住期


snatam krta-sirah-snanam
sarvabharana-bhusitam
niska-grivam valayinam
kujat-kancana-nupuram
23-31




髪を綺麗きれいくしけずり 首には金のネックレス
ブレスレッドを腕に巻き アンクレットが足で鳴る
斯くも多彩たさいに肉の身を 装身具にて飾られり



sronyor adhyastaya kancya
kancanya bahu-ratnaya
harena ca maharhena
rucakena ca bhusitam
23-32




宝石や金 ちりばめし 光る腰帯 腰に巻き
高価な真珠 首にかけ 吉兆なもの身につけり



sudata subhruva slaksna-
snigdhapangena caksusa
padma-kosa-sprdha nilair
alakais ca lasan-mukham
23-33




しろく輝く歯並びや 美しき眉 まなじり
蓮の蕾を負かすかの その 明眸めいぼうすずやかで
長く垂れたる黒き髪 あでやかな容姿ようしなり



yada sasmara rsabham
rsinam dayitam patim
tatra caste saha stribhir
yatraste sa prajapatih
23-34




多くの侍女をともないし デーヴァフーティ彼の妻が
数多あまたの聖者 聖仙の なかで際立きわだが夫
プラジャーパティ(カルダマ)想起そうきすや
は面前に在りしなり

314

二十三章 カルダマとデーヴァフーティの家住期


bhartuh purastad atmanam
stri-sahasra-vrtam tada
nisamya tad-yoga-gatim
samsayam pratyapadyata
23-35




千余の侍女にかしずかれ 夫の前に立つわれ
姿を現に見ることで デーヴァフーティ彼の妻は
カルダマ仙の偉大さを 心底しんてい深く知覚ちかくせり




sa tam krta-mala-snanam
vibhrajantim apurvavat
atmano bibhratim rupam
sa mvita-rucira-stanim
vidyadhari-sahasrena
sevyamanam suvasasam
jata-bhavo vimanam tad
arohayad amitra-han
23-36・37










多くの侍女に奉仕され 沐浴により塵埃じんあい
洗い流して清潔な 豊かな胸にきぬまと
輝くぎょくで飾られし 他に比類なき吾が妻を
おおヴィドゥラよ カルダマは
七層塔ななそうとうの王宮に 妻を昇殿させたもう




tasminn alupta-mahima priyayanurakto
vidyadharibhir upacirna-vapur vimane
babhraja utkaca-kumud-ganavan apicyas
tarabhir avrta ivodu-patir nabhah-sthah
23-38




妻を優遇ぐうして寵愛し 愚夫ぐふの如くに見えれども
カルダマ仙はいささかも 己が権威を失くさざり
白き蓮華の星々に 囲まれてる月のごと
七層塔ななそうとうの王宮で 威光を放ち輝けり



315

二十三章 カルダマとデーヴァフーティの家住期


tenasta-lokapa-vihara-kulacalendra-
dronisv ananga-sakha-maruta-saubhagasu
siddhair nuto dyudhuni-pata-siva-svanasu
reme ciram dhanadaval-lalana-varuthi
23-39




彼が築きし王宮は
黄金きんで出来たるメール山(その山頂は至上主の宮殿)
その八方はっぽうにある界の ローカパーラ(八守護神領)に在りしなり
そよ吹く風は心地良く けいなき友(風神)の贈り物
聖者によりて讃えらる 天上の河ガンガーの
瀑布ばくふ音響ねいろ とどろきて
クベーラのごと長き間を 妻と楽しく過ごされり




vaisrambhake surasane
nandane puspabhadrake
manase caitrarathye ca
sa reme ramaya ratah
23-40




ヴァイシュランバカ スラサナや
 チャイトララトヤ ナンダナや
プシュパバドラの庭園や マーナサローヴァラの湖で
カルダマ仙は愛妻と 享楽きょうらくの時 送られり




bhrajisnuna vimanena
kama-gena mahiyasa
vaimanikan atyaseta
caral lokan yathanilah
23-41




カルダマ仙の壮麗な 光り輝く王宮は
ほっするままに何処いずこへも 到着できるすぐれもの
全三界を意のままに 漫遊まんゆうの旅 続けられ
飛翔機のみで移動する 他の神々を凌駕りょうがさる


316

二十三章 カルダマとデーヴァフーティの家住期


kim durapadanam tesam
pumsam uddama-cetasam
yair asritas tirtha-padas
carano vyasanatyayah
23-42




成し遂げがたき困難を 完遂かんすいしたる勇者等の
すべての苦悩 終わらせる 最高神の御足おみあし
庇護を求める帰依者等を お見捨てになる筈は無し




preksayitva bhuvo golam
patnyai yavan sva-samsthaya
bahv-ascaryam maha-yogi
svasramaya nyavartata
23-43




この三界に存在す 驚異に満ちし状況を
妻につぶさに見せしあと
偉大なヨーギー カルダマは やがていおりへ帰られる




vibhajya navadhatmanam
manavim suratotsukam
ramam niramayan reme
varsa-pugan muhurtavat
23-44




カルダマ仙は愛妻に 大きな歓喜(子供を授かる)与えんと
おの身体からだここのつの 分身として分けられて
九人分の長き時間とき 瞬時のごとく愛されり




tasmin vimana utkrstam
sayyam rati-karim srita
na cabudhyata tam kalam
patyapicyena sangata
23-45




愛する夫カルダマと 美麗びれいきわまる王宮の
しとねで過ごすの妻は 時のつのも気づかざり

317

二十三章 カルダマとデーヴァフーティの家住期


evam yoganubhavena
dam-patyo ramamanayoh
satam vyatiyuh saradah
kama-lalasayor manak
23-46




斯くの如くに男夫妻おひとめ(夫婦)が ヨーガの力 応用し
楽しき時を〔一瞬〕に 凝縮ぎょうしゅくしたかに過ごすうち
この世の〔時〕は正確に 秋を百回 巡らせり


tasyam adhatta retas tam
bhavayann atmanatma-vit
nodha vidhaya rupam svam
sarva-sankalpa-vid vibhuh
23-47




全ての者の心根こころねを よく理解するカルダマは
御主みすに帰依する吾がこんを ここのつの身に分魂ぶんこん
彼女に与え はらませり


atah sa susuve sadyo
devahutih striyah prajah
sarvas tas caru-sarvangyo
lohitotpala-gandhayah
23-48




デーヴァフーティの妻は 四肢ししのすべてが美しく
赤き蓮華の芳香を 放つ九人の女子おみなご
同じ日中ひなか(1日の内に)に出産す



patim sa pravrajisyantam
tadalaksyosati bahih
smayamana viklavena
hrdayena viduyata
23-49




しこうして後 彼の妻は 家住期にあるカルダマが
林住期りんじゅうきへと移る為 森のいおりつことを
知りて激しく動揺し 悲嘆の思い込み上げり
しかれど頬に笑み浮べ 心隠してぐうしたり


318

二十三章 カルダマとデーヴァフーティの家住期


likhanty adho-mukhi bhumim
pada nakha-mani-sriya
uvaca lalitam vacam
nirudhyasru-kalam sanaih
23-50




強き苦悩をひた隠し 真珠の如く輝ける
御足みあし踏みしめ床板に 爪立て 心鎮めつつ
下向きし儘 優しげに 斯くの如くに語りたり




devahutir uvaca
sarvam tad bhagavan mahyam
upovaha pratisrutam
athapi me prapannaya
abhayam datum arhasi
23-51





デーヴァフーティは申されり 〈尊きおかた 御身様おみさま
われに約束されしこと すべてを果たし賜いたり
しかれど妾は更になお 〔無畏むい〕の境地を望むなり
何とぞ浄き御方おんかたよ われの望みを叶えあれ




brahman duhitrbhis tubhyam
vimrgyah patayah samah
kascit syan me visokaya
tvayi pravrajite vanam
23-52




おお聖仙よ 御身様おみさまが 森に隠遁いんとんなさるなば
娘等は皆 みずからが 夫を選ぶ羽目はめ(困った事)となり
そしてわらわも悲しみ(世継の男子を得られない)
慰撫いぶす夫をしむなり






319

二十三章 カルダマとデーヴァフーティの家住期


etavatalam kalena
vyatikrantena me prabho
indriyartha-prasangena
parityakta-paratmanah
23-53




おお優れたるつまよ われは多くの年月を
最高原理 看過みすごして 感覚のみに惑溺わくでき
無為むいなる〔時〕をついやせり





indriyarthesu sajjantya
prasangas tvayi me krtah
ajanantya param bhavam
tathapy astv abhayaya me
23-54




卓越したる御身様の 境地を妾は知り得ずに
ただ一筋に愛着し 感官のみに溺れたり
別離が迫るこの時に 尚もすがりて御身様に
無畏むいの境地を賜れ>と 妾はひたすらうるなり





sango yah samsrter hetur
asatsu vihito 'dhiya
sa eva sadhusu krto
nihsangatvaya kalpate
23-55




無知なるゆえに執着し 欲を満たせし者達は
輪廻りんねなわつながれる 然れどもその集中が
気高き人に向かうなば 離欲 解脱に導かる







320

二十三章 カルダマとデーヴァフーティの家住期


neha yat karma dharmaya
na viragaya kalpate
na tirtha-pada-sevayai
jivann api mrto hi sah
23-56




ダルマのための行為せず 離欲のために努力せず
そして蓮華の御足おみあしを 崇拝 奉仕せぬ者は
呼吸すれども実際は 死者に等しき者なりき




saham bhagavato nunam
vancita mayaya drdham
yat tvam vimuktidam prapya
na mumukseya bandhanat
23-57




解脱の境に達したる 偉大なつまと結ばれて
夫婦めおとちぎわしたる われにしあれど おろかにも
最高神の不可思議な マーヤーによりまどわされ
感官からの解放を 求めようとはさざりき〉




第二十三章 終了










321