十八章 ヒラニヤークシャ 主に戦いを挑む


第十八章【ヒラニヤークシャ 主に戦いをいどむ】



maitreya uvaca
tad evam akarnya jalesa-bhasitam
maha-manas tad viganayya durmadah
harer viditva gatim anga naradad
rasatalam nirvivise tvaranvitah
18-1




マイトレーヤは続けらる
「ヴァルナの神の 斯く斯くの 言葉聞きても尊大な
過度な自負じふ持つディティの息子 意にもかいさぬ気配けはいなり
おおヴィドゥラよ の者は ナーラダ仙に聖ハリの
御座所ござしょを聞くや 逸早いちはやく 海底めざし潜りたり




dadarsa tatrabhijitam dhara-dharam
pronniyamanavanim agra-damstraya
musnantam aksna sva-ruco 'runa-sriya
jahasa caho vana-gocaro mrgah
18-2




彼はもぐりし海底で おのれきば先端せんたん
地球を高く持ちげし 巨大な野猪やちょを見たるなり
おのが自慢の勇猛ゆうもうを しの勇姿ゆうし(野猪の)苛立いらだちて
嘲笑あざわらいつつ言いしなり 〈うぬは野獣か水棲すいせい?!




ahainam ehy ajna mahim vimunca no
rasaukasam visva-srjeyam arpita
na svasti yasyasy anaya mameksatah
suradhamasadita-sukarakrte
18-3




更に重ねて言いしなり 〈おろものが さあ早く
地球を置きて立ち帰れ! 宇宙創造されし主に
地獄(ラサータラ)の住者 吾々が 任せられたるこの地球
最下級なる野猪の(お前)が が見る前で運べまい!


236

十八章 ヒラニヤークシャ 主に戦いを挑む


tvam nah sapatnair abhavaya kim bhrto
yo mayaya hanty asuran paroksa jit
tvam yogamaya-balam aipa-paurusam
samsthapya mudha pramrje suhrc-chucah
18-4




うぬは吾々アスラをば 殺さんとする外敵がいてき(神々)
やしなわれたる者なるや? マーヤーによりおの神体
隠してここに出現し 幻術だけを頼みとす
力の弱き 一撃いちげきのもと打ち殺し
悪魔種族の怨念おんねんを 吾が晴らしてみせようぞ!





tvayi samsthite gadaya sirna-sirsany
asmad-bhuja-cyutaya ye ca tubhyam
balim haranty rsayo ye ca devah
svayam sarve na bhavisyanty amulah
18-5




吾の手慣てなれし槌矛が うぬ頭骨ずこつを砕くなば
まるで根の無き樹の如く 今まで供物 みつぎたる
聖者や天の神々の 信を一挙に失いて
わが腕に依りうぬの名や すべては淡く消えゆかん〉





sa tudyamano 'ri-durukta-tomarair
damstragra-gam gam upalaksya bhitam
todam mrsan niragad ambu-madhyad
grahahatah sa-karenur yathebhah
18-6





彼が放ちし辛辣しんらつな 罵詈雑言ばりぞうごんの矢に射られ
牙の先にて支えたる 地球がおびふるえるを
御覧になりし至上主は おのが痛みを耐え忍び
わにに襲わる象(雌雄)のごと 急ぎ水から出られたり




237

十八章 ヒラニヤークシャ 主に戦いを挑む


tam nihsarantam salilad anudruto
hiranya-keso dviradam yatha jhasah
karala-damstro 'sani-nisvano 'bravid
gata-hriyam kim tv asatam vigarhitam
18-7




象のあと追う鰐のごと 牙の鋭き金髪の
悪魔はまるで雷鳴が 響くがごとく斯く言えり
〈敵の前から逃亡す 恥を知らざるなんじから
吾のしたる行跡ぎょうせきの とがめを受けるすじ(道理)ありや?〉



sa gam udastat salilasya gocare
vinyasya tasyam adadhat sva-sattvam
abhistuto visva-srja prasunair
apuryamano vibudhaih pasyato 'reh
18-8




その有様を造物主ぞうぶつしゅ ブラフマー神が見守りて
神々は花 振り撒きぬ
そして敵もが見詰みつめたる その真ん中で至上主は
見晴みはるかす水上みなうえに 地球をそっと安置あんちさる
しかして御主みすの本質を その胎内にそそがれり





paranusaktam tapaniyopakalpam
maha-gadam kancana-citra-damsam
marmany abhiksnam pratudantam duruktaih
pracanda-manyuh prahasams tam babhase
18-9




黄金造こがねづくりの甲冑かっちゅう
身を飾りたるダイティヤ(ディティの息子を初めとする悪魔種族)
絶えず罵声ばせいを発しつつ 太き槌矛つちほこ 手に持ちて
後ろに接近したる時 ついに御主おんしゅは振り返り
嘲笑ちょうしょうしつつ斯くのごと 怒りをこめて申されり




238

十八章 ヒラニヤークシャ 主に戦いを挑む


sri-bhagavan uvaca
satyam vayam bho vana-gocara mrga
yusmad-vidhan mrgaye grama-simhan
na mrtyu-pasaih pratimuktasya vira
vikatthanam tava grhnanty abhadra
18-10





至上主は斯く申されり
『いかにもあれは野獣なり 汝等なれらのごとき狂犬を
絶滅させる猟師なり おお有害な悪漢よ
なれ大言壮語たいげんそうごなど 死にとらわれぬ英雄は
歯牙しがにもかけぬものなりき





ete vayam nyasa-hara rasaukasam
gata-hriyo gadaya dravitas te
tisthamahe 'thapi kathancid ajau
stheyam kva yamo balinotpadya vairam
18-11




泉下せんか(ラサータラ)に住まう人達の 預かり物を奪いたる
あれなんじの槌矛を 避けて逃げしは 確かなり
しかれど今やとどまりて 強大な敵 なれからの
敵意をしかと受け止めて たたかいの場に立たんとす





tvam pad-rathanam kila yuthapadhipo
ghatasva no 'svastaya asv anuhah
samsthapya casman pramrjasru svakanam
yah svam pratijnam natipiparty asabhyah
18-12




軍人達のおさであり 指揮官であるなれならば
即座にあれを打ち負かし “縁者の涙”ぬぐえよう
かかる決定けつじょうした上は その誓言せいごんを守るべし
遂行すいこう出来ぬ奴輩やつばらは 世界に向ける顔は無し!!




239

十八章 ヒラニヤークシャ 主に戦いを挑む


maitreya uvaca
so 'dhiksipto bhagavata
pralabdhas ca rusa bhrsam
ajaharolbanam krodham
kridyamano 'hi-rad iva
18-13





マイトレーヤは 述べられり
「斯くのごとくに至上主に 愚弄ぐろうされたるダイティヤは
極度きょくどに敵意 刺激され 憤怒ふんぬ形相ぎょうそう すざまじく
大蛇の如き執念しゅうねんを その全身に示したり



srjann amarsitah svasan
manyu-pracalitendriyah
asadya tarasa daityo
gadaya nyahanad dharim
18-14




激怒げきどによりて感官が 刺激されたるダイティヤは
鼻息荒く至上主に 襲いかかりて槌矛で
激しく攻撃したるなり



bhagavams tu gada-vegam
visrstam ripunorasi
avancayat tirascino
yogarudha ivantakam
18-15




しかれど御主みすはダイティヤが 胸をめがけて槌矛で
打ちかかりても泰然たいぜんと やや身をよじり 避けられり
完成したるヨーギーが 死を退しりぞけるさまのごと



punar gadam svam adaya
bhramayantam abhiksnasah
abhyadhavad dharih kruddhah
samrambhad dasta-dacchadam
18-16




動揺したるダイティヤは 唇きっと噛みしめて
武器をくるくる廻しつつ 攻撃せんと身構みがまえり
今や御主おんしゅは勇敢に 彼に突進なされたり



240

十八章 ヒラニヤークシャ 主に戦いを挑む


tatas ca gadayaratim
daksinasyam bhruvi prabhuh
ajaghne sa tu tam saumya
gadaya kovido 'hanat
18-17




しかして御主みすは槌矛で 彼の右眉みぎまゆ 打たれたり
おおしかれどもヴィドゥラよ 多戦錬磨たせんれんまのダイティヤを
主の槌矛の一撃で 打ち倒すこと出来なかり



evam gadabhyam gurvibhyam
haryakso harir eva ca
jigisaya susamrabdhav
anyonyam abhijaghnatuh
18-18




斯くて御主おんしゅとダイティヤは 重き槌矛振りかざし
互いに勝利 んと 闘志とうし満々まんまん 戦いぬ




tayoh sprdhos tigma-gadahatangayoh
ksatasrava-ghrana-vivrddha-manyvoh
vicitra-margams carator jigisaya
vyabhad ilayam iva susminor mrdhah
18-19




二人の武士はお互いの 槌矛により傷つきて
したたりおちる鮮血せんけつの 匂い高まり一層に
勝利得なんと方策ほうさくを 尽くして死闘 続けたり
まるで牝牛めうしを争える 二頭のおすの牛のごと



daityasya yajnavayavasya maya-
grhita-varaha-tanor mahatmanah
kauravya mahyam dvisator vimardanam
didrksur agad rsibhir vrtah svarat
18-20




マーヤーに依り偽りの 野猪となられし至上主と
悪魔種族のダイティヤが 〔地球〕挟みて死闘しとうせり
おおクルの後裔よ その時に ブラフマー神が大勢の
聖仙達をともないて その場にお着きなされたり


241

十八章 ヒラニヤークシャ 主に戦いを挑む


asanna-saundiram apeta-sadhvasam
krta-pratikaram aharya-vikramam
vilaksya daityam bhagavan sahasra-nir
jagada narayanam adi-sukaram
18-21




おそれを知らぬ蛮勇ばんゆうで 主の攻撃に対抗す
腕力わんりょく強きダイティヤを
千余のムニ等 引き連れし ブラフマー神が概観がいかん
野猪の姿を採られたる 原初の御主みすに語りかく





brahmovaca
esa te deva devanam
anghri-mulam upeyusam
vipranam saurabheyinam
bhutanam apy anagasam

agas-krd bhaya-krd duskrd
asmad-raddha-varo 'surah
anvesann apratiratho
lokan atati kantakah
18-22・23













ブラフマー神 申されり
〈おお至上主よ の者は 御主みす御足みあし専注せんちゅう
帰依心深き神々や ブラーフマナや乳牛や
この世に生きる者達や 或いは無垢むくの者達に
悪事働き おそれさせ 害を与えし者なりき

その悪行あくぎょうを我々が 抑止よくしに成功したことで1.
《ここに戦う者無し》と 宇宙すべてに敵求め
悪の権化ごんげそしられつ 放浪ほうろうの旅 続けおり

1. すべての神が隠れて地球を空にした。3-17-23参照






242

十八章 ヒラニヤークシャ 主に戦いを挑む


mainam mayavinam drptam
nirankusam asattamam
akrida balavad deva
yathasivisam utthitam
18-24




黒き魔術に熟達じゅくたつし 傲慢ごうまんにして不遜ふそんなる
邪悪じゃあくきわまるこの者を 子供が蛇をからかいて
たわむれるかに遊ぶのは <おめたまえ>とうるなり





na yavad esa vardheta
svam velam prapya darunah
svam deva mayam asthaya
tavaj jahy agham acyuta
18-25




やがて悪魔の能力が 活性化する時が来て
更に魔性ましょうが加われば ますます制御せいぎょなしがた
おお至上主よ その前に 何とぞマーヤーもちいられ
この罪深きダイティヤを <成敗せいばいなされ>と願うなり



esa ghoratama sandhya
loka-cchambat-kari p rabho
upasarpati sarvatman
suranam jayam avaha
18-26




人がおびえる夕闇ゆうやみ(逢う魔が時) もう寸前に迫りたり
おお偉大なる至上主よ 世界を破壊せんとする
このダイティヤを打ち負かし 何とぞ天の神々に
<勝利もたらしたまえかし>










243

十八章 ヒラニヤークシャ 主に戦いを挑む


adhunaisa'bhijin nama
yogo maihurtiko hy agat
sivaya nas tvbam suhrdam
asu nistara dustaram
18-27




アッビジットと呼ばれたる 吉兆きっちょう示す時間帯
今や過ぎんとしたるなり
主の支持者なる吾々の 何とぞ幸を想われて
の恐るべきダイティヤを
<直ちにちゅうたれよ>と ひたすら願いたてまつる





distya tvam vihittam mrtyum
ayam asadhitah svayam
vikramyainam mrdhye hatva
lokan adhehi sarmani
18-28




幸いにしてこの悪魔 御主おんしゅによりてめられし
死ぬる運命さだめを受け入れて みずか此処ここに来たるなり
おお至上主よ すみやかに たけ勇猛ゆうもう 振るわれて
悪魔を殺し三界に 平和を築きたまわれよ〉



第十八章 終了











244