十六章 ジャヤとヴィジャヤの転落


第十六章【ジャヤとヴィジャヤの転落】




brahmovaca
iti tad grnatam tesam
muninam yoga-dharminam
pratinandya jagadedam
vikuntha-nilayo vibhuh
16-1





ブラフマー神 続けらる
おのが四人の息子等が 斯くの如くに至上主を
あがめて讃美したるのを ヴァイクンタの主 クリシュナは
心地良ここちよさげにこしし 次のごとくに語られり」




sri-bhagavan uvaca
etau tau parsadau mahyam
jayo vijaya eva ca
kadarthi-krtya mam yad vo
bahv akratam atikramam
16-2





聖クリシュナは仰せらる
『ジャヤとヴィジャヤの門衛もんえいは あれの従者でありながら
主の思惑おもわく考慮こうりょせず 偉大な帰依者 聖仙の
 御身お み四人よたり来客らいきゃくに まこと無礼を働けり




yas tv etayor dhrto dando
bhavadbhir mam anuvrataih
sa evanumato 'smabhir
munayo deva-helanat
16-3




おお偉大なる賢者等よ
かの門衛もんえい(ジャヤとヴィジャヤ)の犯したる
罪に対する御身おんみ等の くだせし呪詛じゅそ至当しとうなり
の帰依者への冒涜ぼうとくは ひいてはへの侮辱ぶじょくにて
主への謀反むほん如何様いかような 罪も許さるべきでなし



214

十六章 ジャヤとヴィジャヤの転落


tad vah prasadayamy adya
brahma daivam param hi me
tad dhity atma-krtam manye
yat sva-pumbhir asat-krtah
16-4




聖智に満ちしバラモンよ 高貴なさが御身おんみ
非礼したる門衛の 罪はが身の罪なりき
何とぞ広き心にて 犯せしとがを許されよ





yan-namani ca grhnati
loko bhrtye krtagasi
so 'sadhu-vadas tat-kirtim
hanti tvacam ivamayah
16-5




従者が罪を犯したば 世俗の人はことごとく
そのやとぬし 責めるらん かかる汚名はじわじわと
さながら皮膚をむしばめる ハンセン氏病 むごとく
いつしか栄誉 失われ 威信失墜いしんしっついするならん





yasyam rtamala-yasah-sravanavagahah
sadyah punati jagad asvapacad vikunthah
so 'ham bhavadbhya upalabdha-sutirtha-kirtis
chindyam sva-bahum api vah pratikula-vrttim
16-6




不変不生ふへんふせいの揺るぎなき が栄光を聴くことで
全人類のそのすべて さながら常世とこよ(ヴァイクンタ)に居るごとく
洗い清まり蘇生そせいする
あれのこれらの面目めんぼくも ブラーフマナの御身おんみ
無垢む くな祈りがあればこそ
故におのれのこの腕が 御身等お み ら そこねることあらば
即座に腕を切り捨てん






215

十六章 ジャヤとヴィジャヤの転落


yat-sevaya carana-padma-pavitra-renum
sadyah ksatakhila-malam pratilabdha-silam
na srir viraktam api mam vijahati yasyah
preksa-lavartha itare niyaman vahanti
16-7




御身お み(ブラーフマナ)へ敬意 持つことで
蓮華の足の塵埃じんあいが あらゆる罪を浄化する
至福の女神ラクシュミーは あれが愛着持たぬのに
一瞥いちべつを得るために ここにとどまり離れない
斯くのごとくにこのあれは 特有のもの 所有しょゆうせり




naham tathadmi yajamana-havir vitane
scyotad-ghrta-plutam adan huta-bhun-mukhena
yad brahmanasya mukhatas carato 'nughasam
tustasya mayy avahitair nija-karma-pakaih
16-8




祭火さいかによりて献じらる 供物を受けることよりも
行為の香菓か くを献上し あれを喜ばせんとする
ブラーフマナの口辺こうへんの ギーの香りを好むなり




yesam bibharmy aham akhanda-vikuntha-yoga-
maya-vibhutir amalanghri-rajah kiritaih
viprams tu ko na visaheta yad-arhanambhah
sadyah punati saha-candra-lalama-lokan
16-9




あれが創りし天国(ヴァイクンタ)は 無限のヨーガマーヤーを
駆使く しして創り上げしもの 完璧にして無傷なり
足を洗いし清水せいすいは シヴァ(神)頭頂ずちょうで受け止めて
全三界を浄化せり
そのあれにして王冠で バラモンの塵 受けるなり
しかればほかの何者が 御身等お み らを侮辱出来ようぞ
こぞりて厚く接待し 崇敬の礼 捧ぐべし






216

十六章 ジャヤとヴィジャヤの転落


ye me tanur dvija-varan duhatir madiya
bhutany alabdha-saranani ca bheda-buddhya
draksyanty agha-ksata-drso hy ahi-manyavas tan
grdhra rusa mama kusanty adhidanda-netuh
16-10




ブラーフマナや乳牛や 力の弱き生物も 全てはあれ分魂わかれなり
それらを《主とは異なる》と 見做みなすは無知な愚者なりき
かかるあやます者は 司法の護持者ごじしゃ ヤマ神に
〔ヴァイクンタには不適者ふてきしゃ〕と 烙印らくいんされ その使者の
禿鷹はげたかのごとくちばしで 引き裂く刑にせられる





ye brahmanan mayi dhiya ksipato 'rcayantas
tusyad-dhrdah smita-sudhoksita-padma-vaktrah
vanyanuraga-kalayatmajavad grnantah
sambodhayanty aham ivaham upahrtas taih
16-11




たとえ不快な暴言を ブラーフマナが吐こうとも
フリダヤに住むあれを見て 《同一なり》と知覚ちかくせば
甘露の如き微笑みを 顔に優しく浮かばせて
彼等(ブラーフマナ達)めてたたうらん
すればあれは従者等も 息子の如くいつくしみ
愛の言葉を与うなり





tan me sva-bhartur avasayani alaksamanau
yusmad-vyatikrama-gatim pratipadya sadyah
bhuyo mamantikam itam tad anugraho me
yat kaipatam acirato bhrtayor vivasah
16-12




然るにあれの従者等は 主人の意図を知覚せず
御身等お み らに門を通らせず 妨害の罪 犯せしに
御身等が与う刑罰の “遠流おんる”は至極妥当なり
されど贖罪しょくざいした後は 早期に帰還(ヴァイクンタへ)できるよう
はからいあれ>と 望むなり』



217

十六章 ジャヤとヴィジャヤの転落


brahmovaca
atha tasyosatim devim
rsi-kulyam sarasvatim
nasvadya manyu-dastanam
tesam atmapy atrpyata
16-13





ブラフマー神 続けらる
「怒りに心げきせども 主の流麗りゅうれい御言葉みことば
聴き入るうちに息子等(クマーラ達4人の聖仙)
いつしか心洗われて 清澄せいちょうな気に満たされり





satim vyadaya srnvanto
laghvim gurv-artha-gahvaram
vigahyagadha-gambhiram
na vidus tac-cikirsitam
16-14




素晴らしき主の御言葉みことば
耳傾けて細心さいしんに 心をいつに聴聞し
深遠しんえんな理を熟慮して 御主おんしゅの意図をはかれども
あまりに深き御心みこころは まこと理解がかたかりき





te yoga-mayayarabdha-
paramesthya-mahodayam
procuh pranjalayo viprah
prahrstah ksubhita-tvacah
16-15




しかれどもわが息子らは ヨーガマーヤー駆使されて
顕現されし至上主に 相見あいまみえたる喜びで
感極まりて身は震え 体毛すべて逆立さかだちぬ
この偉大なる至上主に 彼等は“斯く”と述べにけり







218

十六章 ジャヤとヴィジャヤの転落


rsaya ucuh
na vayam bhagavan vidmas
tava deva cikirsitam
krto me 'nugrahas ceti
yad adhyaksah prabhasase
16-16





聖仙たち(サナカ4兄弟)は 斯く述べり
〈おお至上主よ 吾々は 主の御言葉がせぬなり
根原主なる御方おんかたが その御事績の遂行すいこう
ブラーフマナが『役立つ』と 高き評価を賜るは
ただ一介いっかいのバラモンの 吾等われら会得えとく 出来ませぬ





brahmanyasya param daivam
brahmanah kila te prabho
vipranam deva-devanam
bhagavan atma-daivatam
16-17




ブラーフマナを最上の “地位ある者”と位置付けて
讃えたまわる御方おんかたよ おお至上主よ御身おんみこそ
ヴェーダのもとい アートマン 最高神であらせらる




tvattah sanatano dharmo
raksyate tanubhis tava
dharmasya paramo guhyo
nirvikaro bhavan matah
16-18




〔時〕の化身けしん連綿れんめんと 護り継がれて扶養ふようされ
久遠くおんに続く法則(サナータナ ダルマ)
生みの親なる御身おんみこそ すべてのもとの原主なり










219

十六章 ジャヤとヴィジャヤの転落


taranti hy anjasa mrtyum
nivrtta yad-anugrahat
yoginah sa bhavan kim svid
anugrhyeta yat paraih
16-19




無欲の行為(ニヴリッティ)せし者は
御主おんしゅの深き慈悲により 輪廻りんね易々い いと渡り切る
偉大な無二の御力みちからを 持たる御主おんしゅがなにゆえに
『他者(ブラーフマナ)れる(頼る)』と述べらるや





yam vai vibhutir upayaty anuvelam anyair
artharthibhih sva-sirasa dhrta-pada-renuh
dhanyarpitanghri-tulasi-nava-dama-dhamno
lokam madhuvrata-pater iva kama-yana
16-20




利欲の強き者たちは ラクシュミー女神に近づきて
御足みあしの塵を求むなり その女神さえ至上主の
御足おみあしにあるトゥラシィーの 葉や花の環に住処すみか(蜂の巣)持つ
女王蜂じょうおうばちうらやみて おそば近くにはべるのを 切なく望みたもうなり




yas tam vivikta-caritair anuvartamanam
natyadriyat parama-bhagavata-prasangah
sa tvam dvijanupatha-punya-rajah-punitah
srivatsa-laksma kim aga bhaga-bhajanas tvam
16-21




帰依者でらる御主み すなるに 純な献身捧げらる
ラクシュミー女神をさほどには 考慮されぬは何故や
最高神が何故に ブラーフマナに髄従ずいじゅう
その塵 浴びんと為されしや 六富ろっぷの徳を持たる主が
シュリーヴァッツァの目印めじるし(胸毛)で 何を得ようとなされるや








220

十六章 ジャヤとヴィジャヤの転落


dharmasya te bhagavatas tri-yuga tribhih svaih
padbhis caracaram idam dvija-devatartham
nunam bhrtam tad-abhighati rajas tamas ca
sattvena no varadaya tanuva nirasya
16-22




ダルマに化身されたまい 動かざるもの 動くもの
ブラーフマナや神々の すべてを支配される主は
最初のつのユガ(クリタ・トレーター・ドヴァーパラ)の期で
三本の足(純潔・苦行・慈悲)失くされり それらの御足みあし滅ぼせる
ラジャスのグナと タマスグナ 何とぞ御主み すのサットヴァなる
御力おんみちからで追放し <吾等に正義 賜れ>と 伏して懇願たてまつる




na tvam dvijottama-kulam yadi hatma-gopam
gopta vrsah svarhanena sa-sunrtena
tarhy eva nanksyati sivas tava deva pantha
loko 'grahisyad rsabhasya hi tat pramanam
16-23




最上級のバラモンは 宇宙の守護者 崇敬し
“帰依者”の評価 得たるなり
なれども もしも至上主の 愛ある保護が得られずば
おお至上主よ その時は すべての道は閉ざされん
世俗に生きる世の人は 御主おんしゅ追随ついずいするゆえに




tat te 'nabhistam iva sattva-nidher vidhitsoh
ksemam janaya nija-saktibhir uddhrtareh
naitavata try-adhipater bata visva-bhartus
tejah ksatam tv avanatasya sa te vinodah
16-24




全三界を創造し そを維持される至上主は
至純の宝庫く らであらせらる そこへの道の途絶とぜつなど
被造のものを愛される 主が望まれるべくもなく
御主おんしゅが何を為さろうと 事蹟のかげることはなし








221

十六章 ジャヤとヴィジャヤの転落


yam vanayor damam adhisa bhavan vidhatte
vrttim nu va tad anumanmahi nirvyalikam
asmasu va ya ucito dhriyatam sa dando
ye 'nagasau vayam ayunksmahi kilbisena
16-25




おお偉大なる至上主よ 主が門衛もんえいの両人に
如何い かなる処罰しょばつなさろうと 罪つぐないし者達を
如何な処遇しょぐうをなさろうと 吾等に何の異存なく
二心ふたごころなき従者等に 罰 与えたるバラモンの
呪詛じゅそ違犯いぼんとされるなば 吾等はとが拝受はいじゅせり〉」




sri-bhagavan uvaca
etau suretara-gatim pratipadya sadyah
samram bha-sambhrta-samadhy-anubaddha-yogau
bhuyah sakasam upayasyata asu yo vah
sapo mayaiva nimitas tad aveta viprah
16-26





聖クリシュナはのたまわく
『おお神聖なバラモンよ 呪詛じゅそはこのが決めしこと
これら二人の門衛は 悪魔種族に誕生し
激性げきせいにより集中し が身にしかと固定せり
故に再びが前に 戻りて来るは必定ひつじょう』と




brahmovaca
atha te munayo drstva
nayanananda-bhajanam
vaikuntham tad-adhisthanam
vikuntham ca svayam-prabham
16-27





ブラフマー神は述べられり
「目にもあやなる主のまい 壮厳そうごんにして華麗かれいなる
ヴァイクンタにて主にまみえ が息子なる聖者等は
慈悲と威厳に感銘し 心 喜悦にあふ






222

十六章 ジャヤとヴィジャヤの転落


bhagavantam parikramya
pranipatyanumanya ca
pratijagmuh pramuditah
samsanto vaisnavim snyam
16-28




しこうしてのち 聖者等は 御主みすをぐるりと周回しゅうかい
その御前おんまえ平伏ひれふして 主を心より礼賛らいさん
御主おんしゅに深く帰依したる 四人よにんの若き息子等は
名残なごり しみつ 晴れやかに いとま(辞去)を告げて帰りたり





bhagavan anugav aha
vatam ma bhaistam astu sam
brahma-tejah samartho 'pi
hantum necche matam tu me-
16-29




しかしてのちに至上主は 二人の従者 呼び寄せて
斯くの如くに述べられり 『さあ速やかに旅立たびたて』と
『されど恐れることはなし 必ず果報与うなり
ブラーフマナのけし呪詛じゅそ 無効にするはやすけれど
呪詛の因果いんがを知る故に あれはその道 らざりき





etat puraiva nirdistam
ramaya kruddhaya yada
purapavarita dvari
visanti mayy uparate
16-30




汝等なれらはかつてラクシュミーを 門扉もんぴざし<入れまい>と
妨害したることありき 激昂げきこうしたるラクシュミーは
この時 呪い発したり 汝等なれらはかかる過ちを
重ねしゆえにこのたびの 呪詛じゅそのがれるすべは無し







223

十六章 ジャヤとヴィジャヤの転落


mayi samram bha-yogena
nistirya brahma-helanam
pratyesyatam nikasam me
kalenalpiyasa punah
16-31




ブラーフマナをあなどりて 受けたる罰を激性の
行為によりてこのあれ に 集中をすることにより
遠からずしての前に 戻りて来るはさだかなり』




dvahsthav adisya bhagavan
vimana-sreni-bhusanam
sarvatisayaya laksmya
justam svam dhisnyam avisat
16-32




 斯くの如くに従者等に 御指示なされし至上主は
  絢爛けんらんにして華麗かれいなる 主の宮殿きゅうでんへ 帰られり




tau tu girvana-rsabhau
dustarad dhari-lokatah
hata-sriyau brahma-sapad
abhutam vigata-smayau
16-33




それら二人の門衛は 逃げるすべなきバラモンの
呪詛のおきてに従いて 最高神が住まわれる
ハリの世界を後にせり 転落したる二人から
主の従者なる栄光と 自尊じそんの誇り消え去りぬ




tada vikuntha-dhisanat
tayor nipatamanayoh
haha-karo mahan asid
vimanagryesu putrakah
16-34




ヴァイクンタから両名が まさにちんとする刹那せつな
ああいとおしき息子等よ
飛翔機ひしょうき(天界の乗り物)に乗る神々の 悲嘆ひたんの叫び響きたり


224

十六章 ジャヤとヴィジャヤの転落


tav eva hy adhuna praptau
parsada-pravarau hareh
diter jathara-nirvistam
kasyapam teja ulbanam
16-35




主の従者なる両人は 威光いこうに満てるカシュヤパの
種子しゅしりこみディティ妃の 子宮のなかに達したり




tayor asurayor adya
tejasa yamayor hi vah
aksiptam teja etarhi
bhagavams tad vidhitsati
16-36




御身等お み らすべての神々の 光を奪い去りたるは
この悪魔族両人の 強き魔力にれるなり
そしてこれらをされしは すべてのもと御主おんしゅなり





visvasya yah sthiti-layodbhava-hetur adyo
yogesvarair api duratyaya-yogamayah
ksemam vidhasyati sa no bhagavams tryadhisas
tatrasmadiya-vimrsena kiyan iharthah
16-37




ヨーガマーヤー駆使く しされて 宇宙創造 維持 そして
やがて破壊をされる主は 太初たいしょプルシャであらせらる
みっつのグナでこの世界 具現ぐげんなされしマーヤーは
ヨーガの師でもがたく これら熟考したとても
御主おんしゅの意図のどれほどを 吾等が理解出来よう」と



第十六章 終了





225