十五章 ヴァイクンタと二人の門番


第十五章【ヴァイクンタと二人の門番】



maitreya uvaca
prajapatyam tu tat tejah
para-tejo-hanam ditih
dadhara varsani satam
sankamana surardanat
15-1





マイトレーヤ聖仙は 更に続けて語られり
世界せかい屈指くっし威力いりょくもつ おのつまなるカシュヤパの
 遺伝子を持つ息子等が 神々たちに災厄を
もたらす事を危惧きぐしたる ディティ妃はその胎児らを
百年間の長き間を が胎内にとどめたり




loke tenahataloke
loka-pala hataujasah
nyavedayan visva-srje
dhvanta-vyatikaram disam
15-2




斯くのごとくにディティ妃が 危惧せし如く息子らの
放つ妖気ようきおかされて 処々しょしょ方々ほうぼうの守護神が
その光明を喪失そうしつし 世界に闇が広がりぬ
しかして神等 打ち揃い ブラフマー神 おとなえり




deva ucuh
tama etad vibho vettha
samvigna yad vayam bhrsam
na hy avyaktam bhagavatah
kalenasprsta-vartmanah
15-3





神々は斯く申されり
〈おお偉大なる創始者よ 吾等が恐れ悩みたる
世界を覆うこの闇の いわれをとくと語られよ
未顕現なる至上主の 全権にな御身おんみ(ブラフマー神)ゆえ
〔時〕の三相さんそう(過去・現在・未来)そのすべて れなく承知なさるはず





198

十五章 ヴァイクンタと二人の門番


deva-deva jagad-dhatar
lokanatha-sikhamane
paresam aparesam tvam
bhutanam asi bhava-vit
15-4




おお万象ばんしょうの創造者 諸神のなかの最高神
そして世界の支配者よ 御身おんみはこれら三界に
生きとし生ける物たちの 心をすべて知らるなり



namo vijnana-viryaya
mayayedam upeyuse
grhita-guna-bhedaya
namas te 'vyakta-yonaye
15-5



御主おんしゅ(至上主)の持たるマーヤーで 叡智と力 戴きて
誕生されし創始者(ブラフマー神)
ラジャスのグナ(激性)を用いられ 宇宙開闢うちゅうかいびゃくされし主に
帰命頂礼奉る




ye tvananyena bhavena
bhavayanty atma-bhavanam
atmani prota-bhuvanam
param sad-asad-atmakam
15-6




宇宙創始の最高者 ブラフマー神に被造ひぞうされ
原因結果 せる この三界に住む者は
御身おんみに心 傾注けいちゅうし 献身奉仕 捧ぐらん




tesam supakva-yoganam
jita-svasendriyatmanam
labdha-yusmat-prasadanam
na kutascit parabhavah
15-7




斯くのごとくに創始者を 呼吸いき感官かんかん 抑制し
あがめて瞑想する者は 御身おんみの恩寵戴きて
高き境地に到達し 挫折ざせつきを見ざるべし




199

十五章 ヴァイクンタと二人の門番


yasya vaca prajah sarva
gavas tantyeva yantritah
haranti balim ayattas
tasmai mukhyaya te namah
15-8




つなかれし牛のごと 生きとし生ける者たちは
御身によりて導かれ すべてたのみて生きるなり
おお最高の指導者よ 御身おんみ頂礼ちょうらい(五体投地)奉る




sa tvam vidhatsva sam bhumams
tamasa lupta-karmanam
adabhra-dayaya drstya
apannan arhasiksitum
15-9




今や世界を覆いたる この暗黒に人々は
定められたる義務さえも 果たせぬ仕儀しぎ(事態)と相なれり
このおぞましき不幸より のがれるすべわんとて
御身おんみの厚き御慈愛を <たまわれかし>と願うなり




esa deva diter garbha
ojah kasyapam arpitam
disas timirayan sarva
vardhate 'gnir ivaidhasi
15-10




ディティの胎に宿りたる カシュヤパの子の悪徳は
世の繁栄を焼き尽くし すべての闇を深めり〉と」




maitreya uvaca
sa prahasya maha-baho
bhagavan sabda-gocarah
pratyacastatma-bhur devan
prinan ruciraya gira
15-11





マイトレーヤは述べられり
「おおヴィドゥラよ神々が 斯くの如くに言問こととうと
ブラフマー神は微笑まれ 彼等をでて申されり





200

十五章 ヴァイクンタと二人の門番


brahmovaca
manasa me suta yusmat-
purvajah sanakadayah
cerur vihayasa lokal
lokesu vigata-sprhah
15-12





ブラフマー神 述べられり
御身おんみたちより年嵩としかさの が心より生まれたる
サナカを始め息子等は 何の思いもいだかずに
くうの世界をあまけて 広く各地を経巡へめぐりぬ





ta ekada bhagavato
vaikunthasyamalatmanah
yayur vaikuntha-nilayam
sarva-loka-namaskrtam
15-13




かつて彼等は至上主の ヴァイクンタなる宮殿に
伺候しこう(ご機嫌伺い)致せし ことありき
御主みす 住まわれるその界は 純のきわまる聖地にて
全三界のすべてから 崇拝 敬慕されるとこ





vasanti yatra purusah
sarve vaikuntha-murtayah
ye 'nimitta-nimittena
dharmenaradhayan harim
15-14




その場所に住む人々は
御主みすと全く同一の 美しき姿を与えられ
行為(カルマ)いんを浄化した
規矩きくを守りて至上主に 献身奉仕 捧ぐなり











201

十五章 ヴァイクンタと二人の門番


yatra cadyah puman aste
bhagavan sabda-gocarah
sattvam vistabhya virajam
svanam no mrdayan vrsah
15-15




ヴァイクンタには“プラーナ”の 伝承でんしょうにより語られる
根本原主クリシュナが 光り輝く純粋な
御姿おんみすがたを顕現し 帰依する者を喜ばせ
『幸与えん』と大いなる 御慈悲によりてしませり





yatra naihsreyasam nama
vanam kama-dughair drumaih
sarvartu-sribhir vibhrajat
kaivalyam iva murtimat
15-16




ヴァイクンタには吉兆きっちょう
名を持つ果樹のそのありき 至福の権化ごんげさながらに
季節の花や果物や すべての望み叶える樹
それらが繁りあやな 荘園そうえん(ナイフシュレーヤサ)さま ていしたり





vaimanikah sa-lalanas caritani sasvad
gayanti yatra samala-ksapanani bhartuh
antar jale 'nuvikasan-madhu-madhavinam
gandhena khandita-dhiyo 'py anilam ksipantah
15-17




その界に住む者たちは 妻 ともないて天空を
車に乗りていつ 純の極まるクリシュナの
ほまれを讃え詠唱し 水中に咲く蔓草つるくさ(マーダハヴィー)
甘き香りに魅かれても すぐさまそれ(感覚)なげうてり











202

十五章 ヴァイクンタと二人の門番


paravatanyabhrta-sarasa-cakravaka-
datyuha-hamsa-suka-tittiri-barhinam yah
kolahalo viramate 'cira-matram uccair
bhrngadhipe hari-katham iva gayamane
15-18




鳩やカッコウ 鶴 鵞鳥がちょう ハンサ(白鳥) 鸚鵡おうむ鷓鴣しゃこ 孔雀くじゃく
家禽かきんれがかしましく 叫声きょうせいあげて騒ぎしが
黒蜜蜂の長老が 主の栄光を寿ことほぎて 一際ひときわ高く詠じると
その一瞬に鳴き止みて あたりに静寂しじま ただよえり





mandara-kunda-kurabotpala-campakarna-
punnaga-naga-bakulambuja-parijatah
gandhe 'rcite tulasikabharanena tasya
yasmims tapah sumanaso bahu manayanti
15-19




聖なるバジル トゥラシィーの 花輪を御身体おみけられし
主がその香り でらると クンダの花やマンダーラ
クラバ ウトパラ チャンパカや ナーガケーサラ プンナーガ
パーリジャータやバクラ 百合 アルニャの花やその他の
芳香を持つ花々は トゥラシィーこそが過ぎし世で
最高の行 した花と 心をこめて讃美して 崇拝の礼 捧げたり





yat sankulam hari-padanati-matra-drstair
vaidurya-marakata-hema-mayair vimanaih
yesam brhat-kati-tatah smita-sobhi-mukhyah
krsnatmanam na raja adadhur utsmayadyaih
15-20




ヴァイクンタにはあちこちに ラピスラズリやエメラルド
黄金造こがねづくりの飛翔機ひしょうきが 所狭ところせましとかる
それらは御主みす御足おみあしを 敬して拝す帰依者のみ
獲得できる恩寵で そのお車に乗る人は
例え美女らが微笑ほほえみて 媚態びたい示せど一向いっこうに その感官をるがさず








203

十五章 ヴァイクンタと二人の門番


sri rupini kvanayati caranaravindam
lilambujena hari-sadmani mukta-dosa
samlaksyate sphatika-kudya upeta-hemni
sammarjativa yad-anugrahane 'nya-yatnah
15-21




至福の女神ラクシュミーは “移り気”という習性ならい捨て
蓮華の如き御足おんあしの アンクレット(足首につける装飾品)の鈴 鳴らし
はちすの花を手に持ちて 金で縁取ふちどりした壁(クリスタルの)
美麗な容姿ようし うつしつつ 全ての埃 払うかに 裳裾もすそきてあちこちと
主の宮殿を永久とこしえに そぞろ歩きをなさるなり




vapisu vidruma-tatasv amalamrtapsu
presyanvita nija-vane tulasibhir isam
abhyarcati svalakam unnasam iksya vaktram
ucchesitam bhagavatety amatanga yac-chrih
15-22




珊瑚さんご土手どてに囲まれし アムリタのごと神聖な
水をたたえし池ので 多くの侍女にかこまれて
主に礼拝しトゥラシィーを 捧げし女神ラクシュミーは
池の水面みなもが照りえる 御主みすの巻き毛の美しさ
ティラカをつけしたかき鼻 そのかんばせを眺めつつ
主に愛されるおのが身の まれなるさちひたりたり





yan na vrajanty agha-bhido racananuvadac
chrnvanti ye 'nya-visayah kukatha mati-ghnih
yas tu sruta hata-bhagair nrbhir atta-saras
tams tan ksipanty asaranesu tamahsu hanta
15-23




主の御事績ごじせきを聴く者に 災禍さいか 不遇ふぐうは近づかぬ
しかれど悪しき話題とか 邪悪な思想 聴くならば
その才能はそこなわれ この世の香菓かくを奪われて
ああ悲惨ひさんかな 暗黒あんこくの 守護無き界に投げ込まる







204

十五章 ヴァイクンタと二人の門番


ye 'bhyarthitam api ca no nr-gatim prapanna
jnanam ca tattva-visayam saha-dharmam yatra
naradhanam bhagavato vitaranty amusya
sammohita vitataya bata mayaya te
15-24




我々(ブラフマー神と神々)でさえ希求ききゅうする 人間として誕生し
叡智や真理 学びる 環境と場をたるのに
根本原主クリシュナの 崇拝の栄 浴さねば
憐れなるかなその者は
全ての界に浸透す 主のマーヤーに惑わされ
無明の界にちるらん





yac ca vrajanty animisam rsabhanuvrttya
dure yama hy upari nah sprhaniya-silah
bhartur mithah suyasasah kathananuraga-
vaiklavya-baspa-kalaya pulaki-krtangah
15-25




まこと魅力に溢れたる 主の栄光を聴きし時
滂沱ぼうだと流れ落ち 体毛すべて逆立さかだちて 忘我ほうがの境に浸る者
この者こそが吾々(ブラフマー神や神々)の 希望のぞ雄偉ゆういの者にして
不生ふしょう御主みす(クリシュナ神)の住みたもう ヴァイクンタへの道を行く





tad visva-gurv-adhikrtam bhuvanaika-vandyam
divyam vicitra-vibudhagrya-vimana-socih
apuh param mudam apurvam upetya yoga-
maya-balena munayas tad atho vikuntham
15-26




斯くのごとくに美しき 唯一の神(至上主)の聖域(ヴァイクンタ)
到達したる息子ら(サナカ達)が まず真っ先に目にせしは
世の崇敬を集約しゅうやくす 最上界の帰依者らの 色鮮やかな飛翔機ひしょうき
多彩な飾りほどこした その輝きで聖域を まこと見事にいろどりぬ
他に比類なきそのさまに わが息子らは驚嘆し 法悦境ほうえつきょうを味わいぬ






205

十五章 ヴァイクンタと二人の門番


tasminn atitya munayah sad asajjamanah
kaksah samana-vayasav atha saptamayam
devav acaksata grhita-gadau parardhya-
keyura-kunda la-kirita-vitanka-vesau
15-27




しかしてサナカ兄弟は 無垢むくな心でひたすらに
主の御住居おすまい目指めざしたり むっつの囲壁いへき 通り過ぎ
七番目なる垣壁かきかべの 門に二人の番兵が 立つのを目視もくししたるなり
としひとしきさまに見え 貴重な宝石たから身に飾り 美しきまといたる
二人の兵は槌矛つちほこを しかと握りていたるなり






matta-dvirepha-vanamalikaya nivitau
vinyastayasita-catustaya-bahu-madhye
vaktram bhruva kutilaya sphuta-nirgamabhyam
rakteksanena ca manag rabhasam dadhanau
15-28




彼等は首に花輪かけ 黒き四本の腕の
群がる蜂が喜びの 高き羽音を響かせり
弓なりの眉 引きらせ 鼻孔びこうを広げ 荒きいき
赤き眼をしたその二人 少し興奮した様子






dvary etayor nivivisur misator aprstva
purva yatha purata-vajra-kapatika yah
sarvatra te 'visamaya munayah sva-drstya
ye sancaranty avihata vigatabhisankah
15-29




全ての者を差別せず 疑うことをつゆ知らぬ
純粋無垢な息子等は 門番たちに問いもせず
ちらりと一瞥いちべつしたのみで 己れの意思に従いて
ダイヤや金で飾られし 門扉もんぴを押して入りたり








206

十五章 ヴァイクンタと二人の門番


tan viksya vata-rasanams caturah kumaran
vrddhan dasardha-vayaso viditatma-tattvan
vetrena caskhalayatam atad-arhanams tau
tejo vihasya bhagavat-pratikula-silau
15-30




彼等四人の聖仙は 自分自身の本性を しかと悟りしムニなれど
風をまといて帯となし(裸のままという意) 歳の頃なら五歳ほど
ように見ゆ姿ゆえ 二人の兵は息子らに 入門の地位 無しとみて
手にした棒で妨害し 四人よったりはえ かろんじて 好ましからぬ行為せり





tabhyam misatsv animisesu nisidhyamanah
svarhattama hy api hareh pratihara-pabhyam
ucuh suhrttama-didrksita-bhanga isat
kamanujena sahasa ta upaplutalisah
15-31




聖域に住む神々の 見まもる前で門番に
はばまる四人よったりの 御主おんしゅが深く愛されて
逢い見ることを望まれし 聖仙達は門番の
非礼な仕打ち 憤慨ふんがいし 二人の兵にげられり




munaya ucuh
ko vam ihaitya bhagavat-paricaryayoccais
tad-dharminam nivasatam visamah svabhavah
tasmin prasanta-puruse gata-vigrahe vam
ko vatmavat kuhakayoh parisankaniyah
15-32





聖仙たちは述べられり 〈御主おんしゅへ献身することで
ここに住まうを許されし 汝等なれらしんの奉仕者や?
 汝等なれら二人の行動は ヴァイクンタには不釣ふつ
主は寂静じゃくじょうを好まれて 和合わごうをこそを望まれる
その至上主の従者とは とても思えぬ所業しょぎょうなり










207

十五章 ヴァイクンタと二人の門番


na hy antaram bhagavatiha samasta-kuksav
atmanam atmani nabho nabhasiva dhirah
pasyanti yatra yuvayoh sura-linginoh kim
vyutpaditam hy udara-bhedi bhayam yato 'sya
15-33




この界に住む人々は すべてを包む至上主と 個我との差異を認めない
たとえ小さき空き瓶の 少なき量の空気でも 大気の質と同じなり
なれどもなれら両人は 身はこの界の者のごと 飾り立てれどその実は
吾等を〔御主みすと同一〕(一元論)と 認める叡智 持たぬ者
まこと憐れな者なりき





tad vam amusya paramasya vikuntha-bhartuh
kartum prakrstam iha dhimahi manda-dhibhyam
lokan ito vrajatam antara-bhava-drstya
papiyasas traya ime ripavo 'sya yatra
15-34




唯一神ゆいいっしんに奉仕する 汝等なれらがとりし行動は
二元にげん(二元論)過誤かごを犯すもの
故に吾等は両人りょうにん(二人の門番)を この聖地より追うことが
御主おんしゅの為に必要と
三つの悪が渦巻ける 地界への道 用意せり〉





tesam itiritam ubhav avadharya ghoram
tam brahma-dandam anivaranam astra-pugaih
sadyo harer anucarav uru bibhyatas tat-
pada-grahav apatatam atikatarena
15-35




聖仙達(サナカ4兄弟)の斯く斯くの 言葉を聞きし門番は
ブラーフマナの強力な 武器の“呪い”と銘肝めいかん
即座にムニにひれ伏して その御足おんあしにすがりつき
ひどく恐れて 斯く言えり









208

十五章 ヴァイクンタと二人の門番


bhuyad aghoni bhagavadbhir akari dando
yo nau hareta sura-helanam apy asesam
ma vo 'nutapa-kalaya bhagavat-smrti-ghno
moho bhaved iha tu nau vrajator adho 'dhah
15-36




〈聖仙方は適切に 唯一ゆいつ御主みすそむきたる 吾等に処罰 下されり
すれども斯くおののきて いて涙す吾々に 一掬いっきくじょうかけたまえ
 <何とぞ吾等両人が 下界に追放されし後 御主おんしゅの記憶 忘却ぼうきゃく
  無明の闇にちぬよう> 是非におはかりたまわれと 伏して懇願奉る〉





evam tadaiva bhagavan aravinda-nabhah
svanam vibudhya sad-atikramam arya-hrdyah
tasmin yayau paramahamsa-maha-muninam
anvesaniya-caranau calayan saha-srih
15-37




有徳の者が讃仰さんぎょうす ほぞから蓮を咲かす主は
最高級の苦行者を 従者が“侮辱ぶじょくせし”と訊き
偉大な者が希求する 蓮華のごとき御足おみあし
ラクシュミー女神共々に その場に御出座おでましなされたり





tam tv agatam pratihrtaupayikam sva-pumbhis
te 'caksataksa-visayam sva-samadhi-bhagyam
hamsa-sriyor vyajanayoh siva-vayu-lolac-
chubhratapatra-sasi-kesara-sikarambum
15-38




ハンサ(白鳥)のごとき白き毛の 払子ほっすが送る微風そよかぜ
月を思わす傘蓋さんがいの かすかに揺れる瓔珞ようらく(珠玉を連ねた装身具)
さながら月のしずくなり 斯くの如くに至上主が
訪問客を迎うべく 相応ふさわしきさま 整えて 四人の前に登場とじょうさる











209

十五章 ヴァイクンタと二人の門番


krtsna-prasada-sumukham sprhaniya-dhama
snehavaloka-kalaya hrdi samsprsantam
syame prthav urasi sobhitaya sriya svas-
cudamanim subhagayantam ivatma-dhisnyam
15-39




すべてに慈愛そそがれる 吉兆きっちょうの顔 持たる主は
まこと得難きにて 見るだに喜悦 溢れ
うるび色(青みがかった黒色)した御肌おんはだ
金に輝く御徴みしるし(ラクシュミー女神のための胸の巻き毛)
常世とこよさと(ヴァイクンタ)の美々しさを なお一層に引き立てる




pitamsuke prthu-nitambini visphurantya
kancyalibhir virutaya vana-malaya ca
valgu-prakostha-valayam vinata-sutamse
vinyasta-hastam itarena dhunanam abjam
15-40




御主みすの豊かな臀部でんぶには 黄色の腰衣こしい(ドウティ) まとわれて
その腰帯こしおびは宝石が ちりばめられてきらめけり
主の首にある 永久とわに咲く ヴァナマーラーの花の輪に
蜜蜂たちがむらがりて 高き羽音を響かせり
手頸てくびうでゆびは すべて揃いの金細工
ガルダ(主の乗り物の鳥)の肩に片手置き
別の手に持つ蓮花はすばなを 主はくるくると廻されり




vidyut-ksipan-makara-kundala-mandanarha-
ganda-sthalonnasa-mukham manimat-kiritam
dor-danda-sanda-vivare harata parardhya-
harena kandhara-gatena ca kaustubhena
15-41




主の耳にある鰐型わにがたの 揺れる耳環は天空の 稲妻の凌駕りょうがせり
鼻梁びりょうの通る容貌ようぼうは 煌めく金の王冠を 載せしこうべにふさわしく
逞しき主の四本の 腕の谷間にある胸に
カウストゥバの宝石や 貴重な真珠 輝けり







210

十五章 ヴァイクンタと二人の門番


atropasrstam iti cotsmitam indirayah
svanam dhiya viracitam bahu-sausthavadhyam
mahyam bhavasya bhavatam ca bhajantam angam
nemur niriksya na vitrpta-drso muda kaih
15-42




御主みすは四人の息子等に
ラクシュミー(美の女神)さえも見劣みおとりす
美麗な御姿すがた 顕して 歓待かんたいの意をひょうされり
聖仙達は見飽きずに 喜悦に充ちて眼をこらし
主への敬慕を深めたり





tasyaravinda-nayanasya padaravinda-
kinjalka-misra-tulasi-makaranda-vayuh
antar-gatah sva-vivarena cakara tesam
sanksobham aksara jusam api citta-tanvoh
15-43




蓮華のまなこもたる主の その御足おみあしうつ
トゥラシィーの葉の甘き香が 混りて放つ芳香を
そよ吹く風が運び来て 聖仙たちの鼻孔から
中に入りしその刹那せつな
心と身体からだ両方が 不滅の御主みすけ入りぬ





te va amusya vadanasita-padma-kosam
udviksya sundarataradhara-kunda-hasam
labdhasisah punar aveksya tadiyam anghri-
dvandvam nakharuna-mani-srayanam nidadhyuh
15-44




聖仙達は至上主の ジャスミンのごと優しげに
微笑まれたる唇や 青蓮華しょうれんのごとかんばせ
見上げることで一切の 望みしことが成就して
ただ 御足おみあしの爪(ルビー)見詰め  御主おんしゅに傾注したるなり







211

十五章 ヴァイクンタと二人の門番


pumsam gatim mrgayatam iha yoga-margair
dhyanaspadam bahu-matam nayanabhiramam
paumsnam vapur darsayanam ananya-siddhair
autpattikaih samagrnan yutam asta-bhogaih
15-45




八種の御業みわざ 持たる主は
帰依する者が瞑想し 成就を切に祈願せば
そをたすけんと意図されて 御姿すがた 顕現なさるなり
その御心に感動し 聖仙達は斯くのごと 御主おんしゅ讃えて述べしなり




kumara ucuh
yo 'ntarhito hrdi gato 'pi duratmanam tvam
so 'dyaiva no nayana-mulam ananta raddhah
yarhy eva karna-vivarena guham gato nah
pitranuvarnita-raha bhavad-udbhavena
15-46





クマーラ達(4人の息子)は 斯く言えり
〈おお無限なる御方おんかたよ 全ての者の内奥(フリダヤ)
鎮座まします御主みすなれど 心に邪念持つ者に 決して御姿すがた見せられぬ
主の玄妙げんみょうな本質を 父より聴きし吾々を 耳を通して浄化され
その功徳にて今 まさに はべる我等の眼前がんぜんに 主は燦然さんぜんと輝かる





tam tvam vidama bhagavan param atma-tattvam
sattvena samprati ratim racayantam esam
yat te 'nutapa-viditair drdha-bhakti-yogair
udgranthayo hrdi vidur munayo viragah
15-47




おお至高なる御方おんかたよ 主は本来の御姿みすがた
帰依する者に見せられて 大なる喜悦与えらる
主の恩愛を憶念おくねんし 主の御座所ござしょなる内奥を
サットヴァで清く浄化した 無執着なる者のみが
その御姿を拝すなり








212

十五章 ヴァイクンタと二人の門番


natyantikam viganayanty api te prasadam
kimv anyad arpita-bhayam bhruva unnayais te
ye 'nga tvad-anghri-sarana bhavatah kathayah
kirtanya-tirtha-yasasah kusala rasa jnah
15-48




おお至上主よ御身様おみさまの 蓮華の御足みあしお慕いし
避難処ひなんしょとする帰依者らは まこと語るに相応ふさわしき
主の御事績を讃美して その栄光を語り合う
これら帰依者はその他の 意見や異論 そしてまた
物質的な話題には 眉をひそめて避けるなり




kamam bhavah sva-vrjinair nirayesu nah stac
ceto 'livad yadi nu te padayo rameta
vacas ca nas tulasivad yadi te 'nghri-sobhah
puryeta te guna-ganair yadi karna-randhrah
15-49




蜜蜂が主の御足おみあしを 羽音はおと震わせ謳うこと
トゥラシィーの葉が御足の かんばしきさま語ること
聴道が主の御事績の すべてを聴きて讃うこと
もしも吾等の精神に これらをきざむ為ならば
地獄の果てであろうとも 喜びいさとどまらん




praduscakartha yad idam puruhuta rupam
tenesa nirvrtim avapur alam drso nah
tasma idam bhagavate nama id vidhema
yo 'natmanam durudayo bhagavan pratitah
15-50




おお偉大なる御方おんかたよ 帰依する者のにて
信無き者に無縁なる 美麗な御主みす御姿おすがた
まみえし吾等ひとしおの 寂静じゃくじょうきょう 得たるなり
ああ至上主よ御身様おみさまに 帰命頂礼奉きみょうちょうらいたてまつる〉」



第十五章 終了




213