五巻 二十六章 地獄界の様相


第二十六章【地獄界の様相ようそう
26-1
rājovāca
maharṣa etad vaicitryaṁ
lokasya katham iti.




パリークシットはたずねたり
「おお偉大なるシュカ仙よ 被造ひぞうされたるこの宇宙
何故なにゆえ斯くも多様なる 界を構成されたるや」



26-2
ṛṣir uvāca
tri-guṇatvāt kartuḥ śraddhayā
karma-gatayaḥ pṛthag-vidhāḥ sarvā
eva sarvasya tāratamyena bhavanti.






【聖なるシュカは述べられり】
この世に生きる者達は 三つのグナの衝動しょうどう
種々な行為を行えり その行為にて様々に
辿たど運命さだめが決められて 〔時〕に応じて与えらる



26-3
athedānīṁ pratiṣiddha-lakṣaṇasyādharmasya
tathaiva kartuḥ śraddhāyā vaisādṛśyāt karma-phalaṁ
visadṛśaṁ bhavati yā hy anādy-avidyayā kṛta-
kāmānāṁ tat-pariṇāma-lakṣaṇāḥ sṛtayaḥ sahasraśaḥ
pravṛttās tāsāṁ prācuryeṇānuvarṇayiṣyāmaḥ.






はるか彼方の昔から 無知なる故に積み上げし
禁じられたる罪科つみとがや 不敬犯せし者達も
欲望に負け 残虐ざんぎゃくな 行為を為せし者達も
その者が持つ信念や 信仰心の在り方で
行為によれる贖罪しょくざいに 大きな差異さいが生ずなり
悪を犯せし者達が 行き着く先の地獄界
その様相ようそうの幾つかを 吾はこれより語ろうぞ





231

五巻 二十六章 地獄界の様相

  
26-4
rājovāca
narakā nāma bhagavan kiṁ deśa-viśeṣā
athavā bahis tri-lokyā āhosvid antarāla iti.




再び王は尋ねたり
「おお聖仙よ 教示あれ 地獄の界と呼ばれしは
そは特定の場所なりや はたまたそれは宇内うだいにや
または宇宙の外なりや」



26-5
ṛṣir uvāca
antarāla eva tri-jagatyās tu diśi dakṣiṇasyām
adhastād bhūmer upariṣṭāc ca jalād yasyām
agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṁ gotrāṇāṁ
parameṇa samādhinā satyā evāśiṣa āśāsānā nivasanti.








【聖なるシュカは述べられり】
原水によりつつまれし 地 空 天なる三界(宇宙卵)
地球の下の 空間で 南の位置に在りしなり
アグニシュヴァーッタにひきいらる ピトリ一族 住む界で
彼等は御主みす専注せんちゅうし 常に崇拝 讃美して
子孫の幸を祈願せり



26-6
yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-
viṣayaṁ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu
yathā-karmāvadyaṁ doṣam evānullaṅghita-
bhagavac-chāsanaḥ sagaṇo damaṁ dhārayati.






しこうしてこの世界には 太陽神の息子にて
ピトリの主なるヤマ神が 家来と共に住み給う
偉大なヤマは従者等が 死せるジーヴァを引き立てて
国に到達せし時に それらジーヴァが生前に
犯せし罪や違反など 最高神が定めらる
のりに従い厳粛に つぶさに精査 査定して
それに見あいし相応そうおうの 罰を決定なさるなり





232

五巻 二十六章 地獄界の様相


26-7
tatra haike narakān eka-viṁśatiṁ gaṇayanti atha
tāṁs te rājan nāma-rūpa-lakṣaṇato ’nukramiṣyāmas
tāmisro ’ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ
sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī
vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti;
kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto
dandaśūko ’vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham
ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ.

     
おお大王よ この界に 〈二十一ある冥界めいかい(地獄界)
数えることが出来る〉との 賢者は説を述べるなり
吾はこれより次々と その名称と在りよう
特色などの概要を 王よ 説明いたすらん
〔アンダターミスラ〕〔ターミスラ〕
〔マハーラウラヴァ〕〔ラウラヴァ〕と
〔クンビーパーカ〕〔カーラスートラ〕
〔アシパトラヴァナ〕〔サンダムシャ〕
〔スーカラムカ〕と〔アンダクーパ〕
〔クリミボージャナ〕〔ヴィシャサナ(ヴァイシャサ)〕と
〔タプタスールミ〕〔ヴァイタラニー〕
〔ヴァジュラカンタカシャールマリー〕
〔プラーナローダ〕と〔プーヨーダ〕
〔ラーラーバクシャ〕と〔アヴィーチィ〕
〔サーラメーヤーダナ〕〔アヤフパーナ〕
この他七つの地獄界 〔クシャーラカルダマ〕
〔ラクショーガナボージャナ〕〔シューラプロータ〕
〔ダンダシューカ〕〔アヴァタニローダナ〕
〔パルヤーヴァルタナ〕〔スーチームカ〕
斯くのごとくに二十八 冥界あると伝えられ
罪を犯せし者達が 多様な責め苦 受ける場所












233

五巻 二十六章 地獄界の様相


26-8
tatra yas tu para-vittāpatya-kalatrāṇy
apaharati sa hi kāla-pāśa-baddho yama-puruṣair
ati-bhayānakais tāmisre narake balān nipātyate
anaśanānudapāna-daṇḍa-tāḍana-santarjanādibhir
yātanābhir yātyamāno jantur yatra kaśmalam āsādita
ekadaiva mūrcchām upayāti tāmisra-prāye.








他人の財や妻や子を 奪いし者はヤマ神の
従卒じゅうそつ達にらえられ 〔ターミスラ〕なる冥界めいかい
連行されて 暗闇あんこくに 投げ込まれるが 定めにて
飢餓きがと渇きにさいなまれ 更に従者に殴られて
厳しき処罰 受けるなり 斯かる悲惨な状態に
ちしジーヴァは絶望し 失意しついはてに 失神す



26-9
evam evāndhatāmisre yas tu vañcayitvā puruṣaṁ
dārādīn upayuṅkte yatra śarīrī nipātyamāno
yātanā-stho vedanayā naṣṭa-matir naṣṭa-dṛṣṭiś
ca bhavati yathā vanaspatir vṛścyamāna-mūlas
tasmād andhatāmisraṁ tam upadiśanti.






他の男性をあざむきて その妻妾さいしょう享楽たのしめば
〔アンダターミスラ〕冥界に とされるのは定かなり
酷な処罰のにて あたかも森の大木たいぼく
根こそぎ“どう”とたおるごと 意識 視覚を失いて
漆黒しっこく〕という名の如き 闇の地獄(アンダターミスラ)呻吟しんぎん



26-10
yas tv iha vā etad aham iti
mamedam iti bhūta-droheṇa kevalaṁ sva-kuṭumbam
evānudinaṁ prapuṣṇāti sa tad iha vihāya
svayam eva tad-aśubhena raurave nipatati.




しこうしてこの人生を この肉体は吾(ジーヴァ)物で
被造されたる物全て 吾と家族の物なりと
日々強欲に明け暮れて 他をかえりみず 残虐ざんぎゃく
限りを尽くす者達は その暴虐ぼうぎゃく罪科ざいかにて
死したる後に辿たどるのは 〔ラウラヴァ〕という冥界に
たった一人でちる道




234

五巻 二十六章 地獄界の様相


26-11
ye tv iha yathaivāmunā vihiṁsitā jantavaḥ
paratra yama-yātanām upagataṁ ta eva ruravo
bhūtvā tathā tam eva vihiṁsanti tasmād rauravam
ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ.






この世のせいでその者に そこなわれたる生物は
ヤマ神によるはからいで その次の世(地獄)で〔ルル〕という
嫉妬深くて獰猛どうもうな 生き物として生まれたり
しかして彼等ルル達は 〔ラウラヴァ〕という冥界で
害を加えしその者が 墜ちてくるのを待ち受けり
やがてその〔時〕来たりなば ルルはおのれがされしごと
彼をいたぶり 苦しめて ヤマの処罰を代行す



26-12
evam eva mahārauravo yatra nipatitaṁ puruṣaṁ
kravyādā nāma ruravas taṁ kravyeṇa
ghātayanti yaḥ kevalaṁ dehambharaḥ.





〔マハーラウラヴァ〕地獄界 ここに投げらる者達は
自分自身の肉体を やしなうことに専注し
他をかえりみぬ 貪欲な 者が墜ちゆく地獄なり
クラヴヤーダと名付けらる ルル種族なる動物が
墜ちし亡者もうじゃに飛び掛かり 彼をむさぼり食すなり



26-13
yas tv iha vā ugraḥ paśūn pakṣiṇo vā prāṇata
uparandhayati tam apakaruṇaṁ puruṣādair
api vigarhitam amutra yamānucarāḥ
kumbhīpāke tapta-taile uparandhayanti.






人間の肉 食すると 言われる程のルル族も
動物達や鳥などを “け造り”して賞味する
非道 無惨むざんな人間の 行為を非難するという
斯かる無慈悲な人間の 墜ち行く先は地獄界
〔クンビーパーカ〕と呼ばるとこ 彼等はヤマの従者等に
たぎりたる油にて “揚げらる”という 罰受けん




235

五巻 二十六章 地獄界の様相


26-14
yas tv iha brahma-dhruk sa kālasūtra-
saṁjñake narake ayuta-yojana-parimaṇḍale
tāmramaye tapta-khale upary-adhastād
agny-arkābhyām ati-tapyamāne ’bhiniveśitaḥ
kṣut-pipāsābhyāṁ ca dahyamānāntar-bahiḥ-
śarīra āste śete ceṣṭate ’vatiṣṭhati paridhāvati
ca yāvanti paśu-romāṇi tāvad varṣa-sahasrāṇi.








ブラーフマナをそこねたり あざむ侮蔑ぶべつ そして又
不敬な行為した者が 死後に墜ち行くその場所は
〔カーラスートラ〕地獄なり 上から届く灼熱しゃくねつ
太陽光と 下からの 地熱によりてあぶられし
一万ヨージャナ円周の 広さに及ぶ銅板が
熱く焼けたる場所なりき たいの内部は飢渇きかつにて
外部は皮膚の火傷やけどにて 責め苦を受ける彼達は
身の置きなくあちこちを ころげ回りて逃げまど
けものおおう体毛の 数ほど多き年月を
けつまろびつ 過ごすなり





26-15
yas tv iha vai nija-veda-pathād anāpady apagataḥ
pākhaṇḍaṁ copagatas tam asi-patravanaṁ
praveśya kaśayā praharanti tatra hāsāv itas tato
dhāvamāna ubhayato dhārais tāla-vanāsi-patraiś
chidyamāna-sarvāṅgo hā hato ’smīti paramayā
vedanayā mūrcchitaḥ pade pade nipatati
sva-dharmahā pākhaṇḍānugataṁ phalaṁ bhuṅkte.








ヴェーダののりが推奨す この世を生きる旅路から
逸脱いつだつさせるよこしまな 無神論とか異端など
信じる者をヤマ神の 従者が捕え 連れ行くは
〔アシパトラヴァナ〕地獄界 従者のむちを逃れんと
森のあちこち逃げる間に つるぎの如き棕櫚しゅろの葉に
その全身は傷つきて 正しき道にそむきたる
罪のむくいに苦しみつ 崩れる如く気絶せん









236

五巻 二十六章 地獄界の様相


26-16
yas tv iha vai rājā rāja-puruṣo vā adaṇḍye
daṇḍaṁ praṇayati brāhmaṇe vā śarīra-daṇḍaṁ
sa pāpīyān narake ’mutra sūkaramukhe
nipatati tatrātibalair viniṣpiṣyamāṇāvayavo
yathaivehekṣukhaṇḍa ārta-svareṇa svanayan
kvacin mūrcchitaḥ kaśmalam upagato
yathaivehā-dṛṣṭa-doṣā uparuddhāḥ.









無実の者を罰したり ブラーフマナに体罰を
与えし王や代行者 彼等が墜ちる次の世は
〔スーカラムカ〕と呼ばれたる 極悪人ごくあくにんの行く地獄
この地獄ではヤマ神が 無辜むこの民やらバラモンを
痛めし者に与えらる 厳しく辛き処罰にて
彼等の四肢ししはさながらに 機器で砕かるサトウキビ
彼等は怖れおののきて 悲鳴を上げつ気絶せん





26-17
yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām
avivikta-para-vyathānāṁ svayaṁ puruṣopakalpita-vṛttir
vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe
tad-abhidroheṇa nipatati tatra hāsau tair jantubhiḥ
paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-
makṣikādibhir ye ke cābhidrugdhās taiḥ sarvato
’bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir
alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ.










この世に於ける人生は 至高の御主みすはからいで
理解しがた緻密ちみつさで 実に多様に仕組まれり
えにしある者 無き者や 害あるものやたすくもの
森羅万象しんらばんしょう そのすべて 関りあるや? 無きものか
その識別しきべつ至難しなんなり 故に全ては吾が友と
思ほゆべきを 皆〔敵〕と 思いて害を為す者は
〔アンダクーパ〕と呼ばれたる 地獄の界に墜ちるなり
前世に於きて行為せし 悪意の業火ごうか 消すために
動物 野獣 鳥や蛇 蚊とかシラミや虫 ハエに
攻撃されて 責められて 一時いっときさえも休息やすまれず
暗闇くらやみの中 よろめきつ 無き道 彷徨さまよわん






237

五巻 二十六章 地獄界の様相

  
26-18
yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam
anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra
kṛmibhojane narakādhame nipatati tatra śata-
sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ
kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat
tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate.







しこうしてこの人生で 主の恩寵を感謝する
五種類の供犠くぎ 行わず 他に食物を与えずに
己れ一人で食すなど カラスの如き人たちが
死後に墜ちゆくその場所は 〔クリミボージャナ〕地獄界
十万ヨージャナあるという ひるやみみずがあふれ満つ
湖にむ一匹の 虫に生まれて 生きながら
ほかの虫にて食べられる 長き贖罪しょくざい するという


26-19
yas tv iha vai steyena balād vā hiraṇya-ratnādīni
brāhmaṇasya vāpaharaty anyasya vānāpadi puruṣas
tam amutra rājan yama-puruṣā ayasmayair
agni-piṇḍaiḥ sandaṁśais tvaci niṣkuṣanti.






災害による困窮こんきゅうや 切迫せっぱくしたる金策に
難渋なんじゅうしたるわけでなく ブラーフマナや他の者の
金や宝石 貴重品 だまし取ったり 偸盗ちゅうとう
罪を犯せし者達は 〔サンダムシャ〕なる冥界に
墜ち行くことは定かなり この地獄ではヤマ神の
指示で 従者に鉄製の 熱く焼かれしハサミとか
トングを使い 肉体を かれる罰が 下されん


26-20
yas tv iha vā agamyāṁ striyam agamyaṁ
vā puruṣaṁ yoṣid abhigacchati tāv amutra kaśayā
tāḍayantas tigmayā sūrmyā lohamayyā puruṣam
āliṅgayanti striyaṁ ca puruṣa-rūpayā sūrmyā.






〔タプタスールミ〕地獄界 不適切なる異性との
性交渉を持ちし者 来世らいせで墜ちる界なりき
ヤマの従者に鞭打むちうたれ 赤く焼かれし女性像
男性はそを抱かせられ 女性は焼けしおのこ
鞭で追われて 抱かされり



238

五巻 二十六章 地獄界の様相


26-21
yas tv iha vai sarvābhigamas
tam amutra niraye vartamānaṁ
vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti.




動物であれ 人であれ 見境もなく性交す
あきてたる男性は
〔ヴァジュラカンタカシャールマリー〕
かく呼れたる地獄にて 堅きとげ持つ樹の上に
置かれしたい強力きょうりょくで 引き落されて 引き裂かる




26-22
ye tv iha vai rājanyā rāja-puruṣā vā apākhaṇḍā
dharma-setūn bhindanti te samparetya vaitaraṇyāṁ
nipatanti bhinna-maryādās tasyāṁ niraya-parikhā-
bhūtāyāṁ nadyāṁ yādo-gaṇair itas tato bhakṣyamāṇā
ātmanā na viyujyamānāś cāsubhir uhyamānāḥ svāghena
karma-pākam anusmaranto viṇ-mūtra-pūya-śoṇita-
keśa-nakhāsthi-medo-māṁsa-vasā-vāhinyām upatapyante.










名のある王やクシャトリヤ
王の側近そっきん そしてまた 良家のそくであろうとも
ヴェーダ規定を逸脱いつだつし 権威 おかせし者たちの
死後に墜ち行くその場所は 地獄の界を取り囲む
〔ヴァイタラニー〕という堀で
その堀に棲む獰猛どうもうで 執念ぶかき動物に
不浄なる物 尿やうみ 血液 髪や爪や骨
骨髄こつずい 脂肪 肉などを 罪に応じて噛み切られ
汚濁おだくの堀を流れゆく




26-23
ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās
tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya
pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave
nipatanti tad evātibībhatsitam aśnanti.










239

五巻 二十六章 地獄界の様相


再生族さいせいぞくでありながら シュードラのと結婚し
清浄にして善き行為 正しき食事作法など
生活規定 遵守じゅんしゅせず 獣のごとく 無恥むちとなり
欲望のみに生きた者 彼等が死後に行く先は
〔プーヨーダ〕なる地獄界 排泄物はいせつぶつや尿やうみ
粘液やまた唾液など 不潔なものが満ち溢る
大きな池で彼達は これらをりて生きるなり



26-24
ye tv iha vai śva-gardabha-patayo
brāhmaṇādayo mṛgayā vihārā atīrthe ca
mṛgān nighnanti tān api samparetāḻ lakṣya-
bhūtān yama-puruṣā iṣubhir vidhyanti.





狩猟犬とかロバ育て 規定されたる時の
森で狩猟しゅりょうを楽しめる ブラーフマナやクシャトリヤ
彼等が死後に墜ちる場は 〔プラーナローダ〕地獄界
ヤマの従者の射る矢にて 貫通かんつうされることならん



26-25
ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmiḻ loke vaiśase
narake patitān niraya-patayo yātayitvā viśasanti.




しかして更に偽物にせものの 供犠を行い 供物くもつとて
動物殺す偽善者ぎぜんしゃは 〔ヴァイシャサ〕という地獄にて
ヤマの従者に痛められ 殺戮さつりくされることならん



26-26
yas tv iha vai savarṇāṁ bhāryāṁ dvijo retaḥ pāyayati kāma-mohitas
taṁ pāpa-kṛtam amutra retaḥ-kulyāyāṁ pātayitvā retaḥ sampāyayanti.




自分と同じカーストの 妻に精液飲ませたる
変態的な愛欲に 狂うドヴィジャ(再生族)が墜ち行くは
〔ラーラーバクシャ〕地獄界 精液のみを飲まされん



240

五巻 二十六章 地獄界の様相


26-27
ye tv iha vai dasyavo ’gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā
tāṁś cāpi hi paretya yamadūtā vajra-daṁṣṭrāḥ śvānaḥ sapta-śatāni viṁśatiś ca sarabhasaṁ khādanti.





隊商たいしょうそして村民に 盗み 略奪りゃくだつ 放火など
更に毒殺 破壊とか 悪の限りを加えたる
盗賊や王 その兵士 死したる後に行く界は
〔サーラメーヤーダナ〕地獄界
ヤマの使者なる金剛こんごうの 強き歯を持つ 七百と
二十頭もの猟犬に むさぼるごとく食べられん



26-28
yas tv iha vā anṛtaṁ vadati sākṣye dravya-vinimaye
dāne vā kathañcit sa vai pretya narake ’vīcimaty adhaḥ-śirā
niravakāśe yojana-śatocchrāyād giri-mūrdhnaḥ sampātyate yatra jalam iva sthalam aśma-pṛṣṭham
avabhāsate tad avīcimat tilaśo viśīryamāṇa-
śarīro na mriyamāṇaḥ punar āropito nipatati.








商取引きや布施行ふせぎょうで うそ いつわりを言いし者
死後に墜ち行くその界は 〔アヴィーチマット〕地獄界
百ヨージャナの高さ持つ そびえる山の真上から
さかさまに落とされて ゴマ粒ほどに砕かれる
この巌壁がんぺきは切り立ちて 氷の壁の如く見え
“水無き場所”と呼ばるなり 粉砕ふんさいされし彼の身は
死ぬることなく生き返り 再び山に登らされ
突き落とされて 砕け散る



26-29
yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṁ vā surāṁ vrata-stho ’pi vā pibati
pramādatas teṣāṁ nirayaṁ nītānām urasi padākramyāsye vahninā dravamāṇaṁ kārṣṇāyasaṁ niṣiñcanti.






神に誓いを捧げたる 再生族さいせいぞくでありながら
妻と共々 ソーマ酒や 蒸留酒にて酔いれる
不届ふとどものが墜ち行くは 〔アヤフパーナ〕地獄界
火できし鉄 口に入れ 足で胸踏み 処罰さる


241

五巻 二十六章 地獄界の様相


26-30
atha ca yas tv iha vā ātma-sambhāvanena
svayam adhamo janma-tapo-vidyācāra-
varṇāśramavato varīyaso na bahu manyeta
sa mṛtaka eva mṛtvā kṣārakardame niraye
’vāk-śirā nipātito durantā yātanā hy aśnute.






最下層にて生まれしに 学識高く 禁欲し
善き行いや 布施ふせをして 四姓四住期しせいしじゅうき 遵守じゅんしゅする
気高く生きる人々を 尊敬もせず おとしめて
せせら笑いをする者は 生きてはいても死者なりき
彼等が死後に ゆく界は 〔クシャーラカルダマ〕地獄界
真逆様まっさかさまに頭から 下に落とされ 耐え難き
姿勢のままで終わりなき 地獄の責苦せめく 受けるなり




26-31
ye tv iha vai puruṣāḥ puruṣa-medhena yajante
yāś ca striyo nṛ-paśūn khādanti tāṁś ca te
paśava iva nihatā yama-sadane yātayanto rakṣo-
gaṇāḥ saunikā iva svadhitināvadāyāsṛk pibanti
nṛtyanti ca gāyanti ca hṛṣyamāṇā yatheha puruṣādāḥ.






カーリー女神じょじん 崇拝し 人を犠牲にする祭り
それに参加す男性や その肉 食べる女性等が
死後に墜ち行くその先は 〔ラクショーガナボージャナ〕の
ヤマが支配す地獄界 悪魔(ラークシャサ)の如き姿した
生贄いけにえにせし者たちに 屠殺者とさつしゃが持つ斧などで
獣のように殺される 彼等はかつてされしごと
生血いきちすすり 肉を食べ 陽気に踊り 歌うなり




26-32
ye tv iha vā anāgaso ’raṇye grāme
vā vaiśrambhakair upasṛtān upaviśrambhayya
jijīviṣūn śūla-sūtrādiṣūpaprotān krīḍanakatayā
yātayanti te ’pi ca pretya yama-yātanāsu śūlādiṣu
protātmānaḥ kṣut-tṛḍbhyāṁ cābhihatāḥ
kaṅka-vaṭādibhiś cetas tatas tigma-tuṇḍair
āhanyamānā ātma-śamalaṁ smaranti.













242

五巻 二十六章 地獄界の様相


しかして森や林にて 無害に生きる動物に
油断をさせてさり気なく 近づき寄りて捕えるや
串刺しにしてもてあそび 紐にくくりて遊ぶなど
苦痛与えし者たちが 死後に墜ち行くその場所は
〔シューラプロータ〕地獄界 ヤマの与えし処罰にて
やりかれて固定され 飢えと渇きにさらされる
更に鋭きくちばしの とがりし鳥につつかれて
おのが犯せし深き罪 思いている こととなる





26-33
ye tv iha vai bhūtāny udvejayanti narā ulbaṇa-svabhāvā yathā dandaśūkās te ’pi pretya narake dandaśūkākhye
nipatanti yatra nṛpa dandaśūkāḥ pañca-mukhāḥ sapta-mukhā upasṛtya grasanti yathā bileśayān.






この人世じんせいを過ごしつつ 被造されたる生き物を
蛇の如くに残忍ざんにんに 取り扱いし人々が
死後に墜ち行くその界は 〔ダンダシューカ〕という地獄
その地獄では おお王よ 五つ或いは七つもの
頭を持ちし蛇たちが 鼠をみて食すごと 一気に彼を襲うらん





26-34
ye tv iha vā andhāvaṭa-kusūla-guhādiṣu bhūtāni nirundhanti tathāmutra teṣv evopaveśya
sagareṇa vahninā dhūmena nirundhanti.




しこうしてこの人生で 被造物なる生物を
穴や倉庫や洞窟に 幽閉ゆうへいしたる者たちが
死後に行き着くその場所は 〔アヴァタニローダナ〕地獄界
ヤマの従者に彼達は 有毒ガスや火やけむり
充満したる洞窟に 閉じ込められて処罰さる






243

五巻 二十六章 地獄界の様相


26-35
yas tv iha vā atithīn abhyāgatān vā gṛha-patir
asakṛd upagata-manyur didhakṣur iva pāpena
cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer
akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-
vaṭādayaḥ prasahyoru-balād utpāṭayanti.






この世に於きて暮らすうち 招かざる客 賓客ひんきゃく
いずれの人に対しても 問訊もんじんもせず更に尚
怒りの視線 向けるなど 定められたる もてなしの
礼儀も知らぬ 家長等かちょうらの 墜ち行く先のその場所は
〔パルヤーヴァルタナ〕地獄界 強きくちばし 持つ鳥に
その無礼なる眼のたまを えぐらることと なりぬべし





26-36
yas tv iha vā āḍhyābhimatir
ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato ’bhiviśaṅkī
artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-
vadano nirvṛtim anavagato graha
ivārtham abhirakṣati sa cāpi pretya tad-
utpādanotkarṣaṇa-saṁrakṣaṇa-śamala-grahaḥ
sūcīmukhe narake nipatati yatra ha vitta-grahaṁ
pāpa-puruṣaṁ dharmarāja-puruṣā
vāyakā iva sarvato ’ṅgeṣu sūtraiḥ parivayanti.










富を誇りて慢心まんしんし 誰も信じず利己的で
唯 財のみに執着し その損失を懸念けねんする
身をも心も干乾ひからびし 欲望のみが強き者
彼等が墜ちるその界は 〔スーチームカ〕という地獄
ヤマの従者が 指示どおり
かねの亡者の両手足 鋭き針で縫合ほうごう





26-37
evaṁ-vidhā narakā yamālaye santi śataśaḥ
sahasraśas teṣu sarveṣu ca sarva evādharma-
vartino ye kecid ihoditā anuditāś cāvani-pate
paryāyeṇa viśanti tathaiva dharmānuvartina itaratra
iha tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti.






244

五巻 二十六章 地獄界の様相


ヤマの国にはこの他にも 斯かる地獄が数多く
存在すると言わるなり
ヴェーダ規範きはんそむきたる 者は誰でもここに墜ち
罪のつぐないするために 地獄の世界 巡るなり
おお大王よ しこうして 徳と罪との軽重けいちょう
次なる界が定められ 再度 誕生いたすなり



26-38
nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ; etāvān
evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita
upagīyate yat tad bhagavato nārāyaṇasya sākṣān
mahā-puruṣasya sthaviṣṭhaṁ rūpam ātmamāyā-
guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti
śrāvayati sa upageyaṁ bhagavataḥ paramātmano
’grāhyam api śraddhā-bhakti-viśuddha-buddhir veda.










解脱に向かう道筋は すでに御身に語りたり(二巻二章)
語り継がれしプラーナに 開示されたる内容は
十四じゅうしの界が在るという たまごに似たる宇宙卵
宇宙卵こそ最高我 クリシュナ神がトリグナの
マーヤーにより創られし 壮大にして偉大なる
主の本質の顕現ぞ 吾が語りしその全て
この説明にきるなり 斯かる御主をめ讃え
この神譚しんたん朗誦ろうしょうし 或いは聴聞ちょうもんすることで
叡智えいち 識別しきべつ深まりて 無明むみょうの闇は薄れゆく



26-39
śrutvā sthūlaṁ tathā sūkṣmaṁ
rūpaṁ bhagavato yatiḥ
sthūle nirjitam ātmānaṁ
śanaiḥ sūkṣmaṁ dhiyā nayed iti







斯かる御主を崇敬し 帰依する者はしかのち
全ての物を凌駕りょうがする 主の様相ようそう感得かんとく
徐々に心を知力にて 微細びさいな相に結ぶべし






245

五巻 二十六章 地獄界の様相


26-40
bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-
pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthā
gītā mayā tava nṛpādbhutam īśvarasya
sthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma








斯くの如くにおお王よ 生きとし生けるものの住む
被造されたるこの地球 ドヴィーパ ヴァルシャ 山や河
更に天空 空界くうかいや 七つの海や地下世界
方位 方角 地獄界 更に天体 惑星や
この三界の様相ようそうを 吾は詳しく語りたり



第二十六章 終了



















246