九章 ブラフマー神 宇宙創始の秘を語る


第九章【ブラフマー神 宇宙創始の秘を語る】




ब्रह्मोवाच
ज्नातो 'सि मे 'द्य सुचिरान् ननु देह-भाजम्
न ज्नायते भगवतो गतिर् इत्य् अवद्यम्
नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न सुद्धम्
माया-गुन-व्यतिकराद् यद् उरुर् विभासि
9-1





ブラフマー神は述べられり
〈ひたすら御主みすに傾注し 懇願したる甲斐かいありて
長き〔時〕し今ここに 主の根原を知りたり
唯一者なる至上主よ 主はマーヤーを伴いて
広く果てなき大宇宙 御自おんみずからを見せられり




रूपम् यद् एतद् अवबोध-रसोदयेन
सस्वन्-निव्र्त्त-तमसः सद्-अनुग्रहाय
आदौ ग्र्हातम् अवतार-सतैक-बाजम्
यन्-नाभि-पद्म-भवनाद् अहम् आविरासम्
9-2




主は暗闇くらやみで祈願する 憐れなわれを救わんと
聖なる真理 体現し その御姿みすがたを顕さる
しかして吾が開闢時かいびゃくじ 御主おんしゅほぞ蓮花はすばな
生まれし如く主の種子しゅしを 数多あまたの化身受け継がん





नातः परम् परम यद् भवतः स्वरूपम्
आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः
पस्यामि विस्व-स्र्जम् एकम् अविस्वम् आत्मन्
भूतेन्द्रियात्मक-मदस् त उपास्रितो 'स्मि
9-3




おお至上主よ御主みすこそは 〔絶対至福〕光明を
永久とわに変わらず保たれる 比類ひるいなき御方おかたなり
具象ぐしょうならざる御方かたなるに 五大元素とインドリヤ(器官)
それら全て(肉体要素)いんなりき 斯くも偉大な至上主を 深く崇敬奉る

106

九章 ブラフマー神 宇宙創始の秘を語る


तद् वा इदम् भुवन-मन्गल मन्गलाय
ध्याने स्म नो दर्सितम् त उपासकानाम्
tasmai namo bhagavate 'nuvidhema tubhyam
यो 'नाद्र्तो नरक-भाग्भिर् असत्-प्रसन्गैः
9-4




おお至上主よ御主おんしゅこそ 全三界ぜんさんがいの繁栄と 幸をもたら御方おかたなり
主はかしこくも奉仕する 吾等の為に御姿みすがたを 拝する栄誉 与えらる
斯くも御慈愛深き主を 伏して崇敬奉る
主を軽視けいしするともがらは 悪しき思いに惑溺わくできす 地獄の者に相違なし





ये तु त्वदाय-चरनाम्बुज-कोस-गन्धम्
जिघ्रन्ति कर्न-विवरैः स्रुति-वात-नातम्
भक्त्या ग्र्हात-चरनः परया च तेसाम्
नापैसि नाथ ह्र्दयाम्बुरुहात् स्व-पुम्सम्
9-5




おお至上主よ斯くのごと 尊き御主みす御足おみあし
帰依する者の心から 離すことなど 出来得なし
蓮の御足みあしの芳香や 聴道ちょうどう伝う聖音せいおん(ヴェーダの音律)
帰依する者は片時かたときも 忘れることが出来ぬゆえ





तावद् भयम् द्रविन-देह-सुह्र्न्-निमित्तम्
सोकः स्प्र्हा परिभवो विपुलस् च लोभः
तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलम्
यावन् न ते 'न्घ्रिम् अभयम् प्रव्र्नात लोकः
9-6




この世に生きる被造者ひぞうしゃ(造られた人間)は 恐れ悲しみ常に持つ
これらはすべて肉体を おの(ジーヴァ)のものと誤認して
それに伴う富や身に 強くしゅうするゆえなりき
御主おんしゅの蓮の御足おみあしを ただ只管ひたすらわぬなば 苦は絶え間なく続くなり







107

九章 ブラフマー神 宇宙創始の秘を語る


दैवेन ते हत-धियो भवतः प्रसन्गात्
सर्वासुभोपसमनाद् विमुखेन्द्रिया ये
कुर्वन्ति काम-सुख-लेस-लवाय दाना
लोभाभिभूत-मनसो 'कुसलानि सस्वत्
9-7




聖なる御主みす憶念おくねんし インドリヤ(感覚器官・行為器官)への執着に
顔をそむける者ならば すべての不運 除かれん
それに反して感官に 満足感を求むなば
心は欲に奪われて 常に不幸が襲うらん





ksut-trt-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः
सातोस्न-वात-वरसैर् इतरेतराच् च
कामाग्निनाच्युत-रुसा च सुदुर्भरेन
सम्पस्यतो मन उरुक्रम सादते मे
9-8




おお偉大なる至上主よ 暑さ寒さや雨 風や
飢えや渇きにさいなまれ 痛めつけらる肉体身(三つのドーシャ)
貪欲 怒り 激情を 抑えられない苦しみに
悩む人らを見ることで われの嘆きは深まらん





यावत् प्र्थक्त्वम् इदम् आत्मन इन्द्रियार्थ-
माया-बलम् भगवतो जन आस पस्येत्
तावन् न सम्स्र्तिर् असौ प्रतिसन्क्रमेत
व्यर्थापि दुह्ख-निवहम् वहता क्रियार्था
9-9




主のマーヤーの力にて 多に分けられしジーヴァ(分魂)
感覚 知覚 諸行為の 対象物(肉体)と見る者は
輪廻りんねくさり 絶てぬなり 仮令たとえそれらが泡沫うたかた
仮の姿(具象化されたものは必滅する)であろうとも 多大な苦難もたらせり









108

九章 ブラフマー神 宇宙創始の秘を語る


अह्न्य् आप्र्तार्त-करना निसि निह्सयाना
नाना-मनोरथ-धिया क्सन-भग्न-निद्राः
दैवाहतार्थ-रचना र्सयो 'पि देव
युस्मत्-प्रसन्ग-विमुखा इह सम्सरन्ति
9-10




斯くの如くにこん(ジーヴァ)(肉体)を 同一視どういつしする者達は
昼は俗事に悩まされ 夜はくなき欲望に 眠りを絶えず奪われる
そして御主おんしゅの偉大なる 事績じせき説話せつわ 訓辞くんじから 顔をそむけることあらば
輪廻の鎖 絶ち切れず この俗の世に幾度いくたびも 転生てんしょうき 見るならん





त्वम् भक्ति-योग-परिभावित-ह्र्त्-सरोज
आस्से स्रुतेक्सित-पथो ननु नाथ पुम्साम्
यद्-यद्-धिया त उरुगाय विभावयन्ति
तत्-तद्-वपुः प्रनयसे सद्-अनुग्रहाय
9-11




主の御事績を常に聴き 奉仕の道に徹したる
帰依する者のフリダヤに 御主みすは鎮まり給うなり
御主おんしゅ慕いて傾注けいちゅうし 心に蓮華 咲かす者
そをいつくしむ至上主は 今 御姿みすがたあらわさる





नातिप्रसादति तथोपचितोपचारैर्
आराधितः सुर-गनैर् ह्र्दि बद्ध-कामैः
यत् सर्व-भूत-दययासद्-अलभ्ययैको
नाना-जनेस्व् अवहितः सुह्र्द् अनत्-आत्मा
9-12




斯様かように生きる人々に 主は愛憐あいれんを示されて
まるで唯一の友のごと そのフリダヤに住まわれる
多くの供物 献上し 崇拝捧ぐ神でさえ
強き欲望持つならば 御主みすは心にしまさず








109

九章 ブラフマー神 宇宙創始の秘を語る


पुम्साम् अतो विविध-कर्मभिर् अध्वराद्यैर्
दानेन चोग्र-तपसा परिचर्यया च
आराधनम् भगवथस् तव सत्-क्रियार्थो
dharmo 'rpitah karhicid mriyate na yatra
9-13




ゆえに被造の人間は 御主おんしゅを深く崇敬し
祭祀や布施やそしてまた 厳しき苦行 奉仕行
それらの香菓かく(行為の結果)を献ずなば 主にご満足戴きて
行為の目途もくと 達成し 人は決して死に絶えぬ





सस्वत् स्वरूप-महसैव निपात-भेद-
मोहाय बोध-धिसनाय नमः परस्मै
विस्वोद्भव-स्थिति-लयेसु निमित्त-लाला-
रासाय ते नम इदम् चक्र्मेस्वराय
9-14




御主おんしゅは宇宙 創造し 維持し破壊をさる方
その御事績を繰り返す 叡智の宝庫 至上主は
ゆめ まぼろしの世を超えて 常世とこよさとに住みたもう
この偉大なる至上主に 帰命頂礼奉きみょうちょうらいたてまつ





यस्यावतार-गुन-कर्म-विदम्बनानि
नामानि ये 'सु-विगमे विवसा ग्र्नन्ति
ते 'नैक-जन्म-समलम् सहसैव हित्वा
सम्यान्त्य् अपाव्र्ताम्र्तम् तम् अजम् प्रपद्ये
9-15




化身となりて降下され 肉の身持ちて行動し
世人せじんの如く振舞ふるまわる たぐいまれなる主の御名みな
肉の身捨てる臨終りんじゅうに たたえて称名しょうみょうするならば
転生てんしょうしたる数々の 世にて貯蔵ためたる罪が消え
御主おんしゅ庇護ひごを戴きて 不死の世界に至るらん







110

九章 ブラフマー神 宇宙創始の秘を語る


yo vâ aham ca girisas ca vibhuh svayam ca
स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम्
भित्त्वा त्रि-पाद् वव्र्ध एक उरु-प्ररोहस्
तस्मै नमो भगवते भुवन-द्रुमाय
9-16




宇宙つらぬ大樹たいじゅなる 御主おんしゅ崇拝奉すうはいたてまつ
この大木たいぼく根元ねもとから 三本の枝 派生はせいせり
創造と維持 破壊する 具象ぐしょうの界のえだ
(ブラフマー神)とヴィシュヌ(維持)とシヴァ(破壊)なりき
斯くの如くに一本ひともとの 樹からこののち 沢山の
枝葉が繁ることならん



loko vikarma-niratah kusale pramattah
karmany ayam tvad-udite bhavad-arcane sve
यस् तावद् अस्य बलवान् इह जावितासाम्
सद्यस् छिनत्त्य् अनिमिसाय नमो 'स्तु तस्मै
9-17




<この世で長く生きたし>と 願望を持つ人間は
あれを崇拝すること』と 御主おんしゅは宣言なされたり
然るに不義にたずさわり 有徳うとくの行為たゆむなば
不死(眼を閉じざる)御主おんしゅたちまちに 命の絆 絶ち切らる





यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिस्न्यम्
अध्यासितः सकल-लोक-नमस्क्र्तम् यत्
तेपे तपो बहु-सवो 'वरुरुत्समानस्
तस्मै नमो भगवते 'धिमखाय तुभ्यम्
9-18




吾は御主を崇敬し 御主の満足得んものと 長きにわたり苦行せり
斯くて御主はこの吾に 天上界の最高府さいこうふ サティアローカを一生の
二つの区分(一生の前半と後半=パラとアルダ) 賦与ふよされて
その統括を命じらる ゆえに宇宙の人々は 吾をも敬し拝すなり







111

九章 ブラフマー神 宇宙創始の秘を語る


तिर्यक्-मनुस्य-विभुधादिसु जाव-योनिस्व्
आत्मेच्छयात्म-क्र्त-सेतु-पराप्सया यः
reme nirasta-visayo 'py avaruddha-dehas
तस्मै नमो भगवते पुरुसोत्तमाय
9-19




主は御自身の御意思にて 鳥や動物人間や 神々達を被造ひぞうされ
五境ごきょう(感覚の対象=色声香味触)かいとらわれず 定められたる戒律を
遵守じゅんしゅさせんと望まれて 種々な身体をあらわさる
斯くも気高き至上主に 帰命頂礼奉きみょうちょうらいたてまつ






यो 'विद्ययानुपहतो 'पि दसार्ध-व्र्त्त्या
निद्राम् उवाह जथरा-क्र्त-लोक-यात्रः
अन्तर्-जले 'हि-कसिपु-स्पर्सानुकूलाम्
भामोर्मि-मालिनि जनस्य सुखम् विव्र्न्वन्
9-20




げん(マーヤー)の影響受けられぬ
主は一生の半分(ブラフマー神の夜)
高き波浪はろうに揺れながら 蛇のしとねで眠られる
主は御自身の腹腔ふっこうに 全ての界を収められ
輪廻りんね 解かれし有徳者に 深き安息与えらる




यन्-नाभि-पद्म-भवनाद् अहम् आसम् आद्य
loka-trayopakarano yad-anugrahena
तस्मै नमस् त उदर-स्थ-भवाय योग-
निद्रावसान-विकसन्-नलिनेक्सनाय
9-21




宇宙を内に抱きしまま 微睡まどろまれたる至上主が
蓮華のまなこ ひらかれて 終焉しゅうえんを告げられり
斯くて御主のほぞに咲く 蓮より生まるこの吾は
御主の深き御慈悲にて 全三界の創造の 任をお与え戴けり
おお素晴らしき至上主よ 帰命頂礼奉る





112

九章 ブラフマー神 宇宙創始の秘を語る


सो 'यम् समस्त-जगताम् सुह्र्द् एक आत्मा
सत्त्वेन यन् म्र्दयते भगवान् भगेन
तेनैव मे द्र्सम् अनुस्प्र्सताद् यथाहम्
स्रक्स्यामि पूर्ववद् इदम् प्रनत-प्रियो 'सौ
9-22




全ての界の人々の 良き友である至上主は
六富ろっぷに満てる神にして 吾等に幸の本質を
お示し給う御方おかたなり
おお至上主よそれゆえに 吾にすべてを見せたまえ
先のカルパのそのままの 宇宙創造すために
吾に叡智を与えあれ




एस प्रपन्न-वरदो रमयात्म-सक्त्या
यद् यत् करिस्यति ग्र्हात-गुनावतारः
tasmin sva-vikramam idam srjato 'pi ceto
युन्जात कर्म-समलम् च यथा विजह्याम्
9-23




自分自身の本質で 全てにちる至上主は
宇宙顕現 意図なされ 数多あまたの化身あらわさる
おお至上主よこの吾が 宇宙創始の過程にて
行為に瑕疵かしのなきように 是非に導きたまえかし





नाभि-ह्रदाद् इह सतो 'म्भसि यस्य पुम्सो
विज्नान-सक्तिर् अहम् आसम् अनत-सक्तेः
रूपम् विचित्रम् इदम् अस्य विव्र्न्वतो मे
मा रारिसास्त निगमस्य गिराम् विसर्गः
9-24




無限の力持たる主が
顕現されし多種な姿の その一片ひとひらのこの吾は
御主おんしゅほぞの湖に うる蓮より生まれたり
主の御意思にて今 まさに 創造のちょく吾に
何とぞ叡智賜れと 御主おんしゅを讃え 願うなり





113

九章 ブラフマー神 宇宙創始の秘を語る


सो 'साव् अदभ्र-करुनो भगवान् विव्र्द्ध-
प्रेम-स्मितेन नयनाम्बुरुहम् विज्र्म्भन्
उत्थाय विस्व-विजयाय च नो विसादम्
माध्व्या गिरापनयतात् पुरुसः पुरानः
9-25




愛に溢れし微笑みと 蓮華の如きまなこ持つ
御慈愛深き至上主よ
宇宙創造為さんとて 悩みて思案しあんする吾に
優しく甘き御言葉を 何とぞ与えたまわれ〉と」




मैत्रेय उवाच
स्व-सम्भवम् निसम्यैवम्
तपो-विद्या-समाधिभिः
यावन् मनो-वचः स्तुत्वा
विरराम स खिन्नवत्
9-26





マイトレーヤは述べられり
「宇宙創始をにないたる ブラフマー神は斯くのごと
苦行や深き瞑想で 自身の根原もと知覚ちかくさる
しかして御主みすを一心に 種々な言葉でたたえると
まるで気弱き者のごと 口をざしてもだしたり




अथाभिप्रेतम् अन्वाक्स्य
ब्रह्मनो मधुसूदनः
विसन्न-चेतसम् तेन
कल्प-व्यतिकराम्भसा

लोक-सम्स्थान-विज्नान
आत्मनः परिखिद्यतः
तम् आहागाधया वाचा
कस्मलम् समयन्न् इव
9-27・28











カルパ終焉しゅうえんした時の 洪水による滅亡を
つぶさに見たるブラフマーは 宇宙創始の至難さを
思いて気力きりょく消沈しょうちんす あまりに重き職掌しょくしょう
打ちひしがれし有様ありさまを ご覧になりし至上主は
その臆病を除かんと 慈愛に富みし声色こわいろ
宇宙を創始する知恵を ブラフマー神に授けらる


114

九章 ブラフマー神 宇宙創始の秘を語る


स्रा-भगवान् उवाच
मा वेद-गर्भ गास् तन्द्राम्
सर्ग उद्यमम् आवह
तन् मयापादितम् ह्य् अग्रे
यन् माम् प्राथयते भवान्
9-29





聖クリシュナはのたまわく
『おおブラフマーよ いと息子よ 弱き心をはなて!
宇宙創造する手立てだて あれは全てを調ととのえり
故にそなた気魄きはく持ち はじめることを望むなり




भूयस् त्वम् तप आतिस्थ
विद्याम् चैव मद्-आस्रयाम्
ताभ्याम् अन्तर्-ह्र्दि ब्रह्मन्
लोकान् द्रक्स्यस्य् अपाव्र्तान्
9-30




そのためなれは今一度 荒き苦行をぎょうずべし
そしてマントラとなえつつ 吾に専注せんちゅうするならば
おおブラフマーよその時に なれおのれのフリダヤに
すべての宇宙 明らかに 開示かいじされるを観るならん




तत आत्मनि लोके च
भक्ति-युक्तः समाहितः
द्रस्तासि माम् ततम् ब्रह्मन्
मयि लोकाम्स् त्वम् आत्मनः
9-31




あれに献身奉仕して 深く専念するなれ
全ての界にこのあれが 広くあまねく遍在し
そして宇宙とジーヴァが の腹腔に在ることを
そのりょうで しっかりと 〔見る者〕として任じたり









115

九章 ブラフマー神 宇宙創始の秘を語る


यदा तु सर्व-भूतेसु
दारुस्व् अग्निम् इव स्थितम्
प्रतिचक्सात माम् लोको
जह्यात् तर्ह्य् एव कस्मलम्
9-32




火が木のなかにひそむごと 宇宙に生きる者たちや
すべての界に在る物が 潜在せんざい知覚ちかくせば
まさにその時罪咎つみとがが 泡沫うたかたのごと消えゆかん





यदा रहितम् आत्मानम्
भूतेन्द्रिय-गुनासयैः
स्वरूपेन मयोपेतम्
पस्यन् स्वाराज्यम् र्च्छति
9-33




われ御主おんしゅの分かれ(分魂)ゆえ 五大元素やインドリヤ
グナや想念おもいの影響を 受けることなどありぬ》と
さとりし個我(ジーヴァ)は束縛の 全てをほどはなたれて
常世とこよさと(ヴァイクンタ)に至るらん






नाना-कर्म-वितानेन
प्रजा बह्वाः सिस्र्क्सतः
नात्मावसादत्य् अस्मिम्स् ते
वर्सायान् मद्-अनुग्रहः
9-34




多様な作業 遂行すいこうし 宇宙創造することで
なれわずらう事は無し
すべてを知りしこのあれが 厚き恩寵与うゆえ










116

九章 ブラフマー神 宇宙創始の秘を語る


र्सिम् आद्यम् न बध्नाति
पापायाम्स् त्वाम् रजो-गुनः
yan mano mayi nirbaddham
प्रजाः सम्स्र्जतो 'पि ते
9-35




悟りし者の始めなる なれにラジャス(激性グナ)の害はなし
何故かと言えばブラフマーよ そなたは如何に苦しめど(創造の為に)
心を常にこのあれに 深く結びているゆえに






ज्नातो 'हम् भवता त्व् अद्य
दुर्विज्नेयो 'पि देहिनाम्
यन् माम् त्वम् मन्यसे युक्तम्
भूतेन्द्रिय-गुनात्मभिः
9-36




この世に生きる者たちが の本質を知ることは
まこと至難しなんわざなりき にもかかわらず今日なれ
五大元素やインドリヤ グナや我欲がよく(エゴ)の影響を
受けぬ孤高ここう実在じつざいと あれ識別しきべつしたるなり





tubhyam mad-vicikitsayam
atma me darsito 'bahih
nalena salile mulam
puskarasya vicinvatah
9-37




そなたが<根原知りたし>と 蓮花はすばなくき 通り抜け
探索たんさくしたるその時に 抱きし疑念を晴らさんと
なれの心の内奥ないおうに おのが姿を示したり










117

九章 ブラフマー神 宇宙創始の秘を語る


yac cakarthanga mat-stotram
mat-kathabhyudayankitam
yad va tapasi te nistha
sa esa mad-anugrahah
9-38




宇宙を創るブラフマーよ
あれの事績や栄光を 常に讃えて崇敬し
厳しき苦行 行いて あれへの帰依を深めしが
これらすべてはこのあれの 深き慈愛のゆえなりき



prito 'ham astu bhadram te
lokanam vijayecchaya
yad astausir gunamayam
nirgunam manuvarnayan
9-39




宇宙制覇せいは(創造の達成)を願いたる そなたあれは祝福す
あたかあれが物質の さが 持つごとく振舞ふるまえど
そなたあれを称賛し 〔根本原主こんぽんげんしゅ〕とたたうなり
斯くも得難えがたきブラフマーよ そなたあれは満たされり





ya etena puman nityam
stutva stotrena mam bhajet
tasyasu samprasideyam
sarva-kama-varesvarah
9-40




すべての願い具現ぐげんする あれをひたすら讃嘆さんたん
あがめて賛仰さんごうするならば あれはそれらの者たちに
まさ(直ぐに)恩寵与うなり











118

九章 ブラフマー神 宇宙創始の秘を語る


purtena tapasa yajnair
danair yoga-samadhina
raddham nihsreyasam pumsam
mat-pritis tattvavin-matam
9-41




真理よく知る者たちは 慈善行為や苦行など
そして祭祀や布施 ヨーガ(統一)
それらを達成することが あれを大いに喜ばせ
無上の至福 すべと 良き見解を得たるべし




aham atmatmanam dhatah
presthah san preyasam api
ato mayi ratim kuryad
dehadir yat-krte priyah
9-42




あれはすべてのジーヴァ(個我)の 根元こんげんにして原主なり
御魂みたまなるジーヴァは おのが親なる至上主が
何にもまして慕わしく 愛してやまぬ主体なり
故に身魂みこん(個我と器[肉体])の創始者を 唯ひたすらに愛すべし




sarva-veda-mayenedam
atmanatmatma-yonina
prajah srja yatha-purvam
yas ca mayy anuserate
9-43




おおブラフマーよいと息子よ ヴェーダの叡智そしてまた
うちる眠るもの それらをすべて活用し
先のカルパのそのままに この三界の創造を
始める〔時〕が今 将に 到来せしを告知す』と」










119

九章 ブラフマー神 宇宙創始の秘を語る


maitreya uvaca
tasma evam jagat-srastre
pradhana-purusesvarah
vyajyedam svena rupena
kanja-nabhas tirodadhe
9-44





マイトレーヤは述べられり 「原初の起原 至上主は
斯くのごとくにブラフマーに 宇宙創造 指示さると
その神聖な御姿みすがたを 御意思ごいしのままに消されり」と



第九章 終了
























120