三十三章 デーヴァフーティの解脱


第三十三章【デーヴァフーティの解脱げだつ




maitreya uvaca
evam nisamya kapilaya vaco janitri
sa kardamasya dayita kila devahutih
visrasta-moha-patala tam abhipranamya
tustava tattva-visayankita-siddhi-bhumim
33-1





マイトレーヤは述べられり
「聖カルダマの妻にして 御主おんしゅカピラの御母上おははうえ
デーヴァフーティ マヌのは 息子カピラの御言葉みことば
斯くの如くに聴聞ききるや たちま愚蒙ぐもう 晴れ行きて
真理の具現ぐげん 至上主に 深く一礼捧げると
御主おんしゅカピラを次のごと 心をこめて讃美せり




devahutir uvaca
athapy ajo 'ntah-salile sayanam
bhutendriyarthatma-mayam vapus te
guna-pravaham sad-asesa-bijam
dadhyau svayam yaj jatharabja jatah
33-2





デーヴァフーティは述べられり
〈原水上に横たわり 時が至るを待たる主は
全存在の種子しゅしなりき
やがてほぞから生じたる 蓮華の花のいただき
ブラフマー神を生み出して 三つのグナ(アハンカーラ)を与えらる
ブラフマー神はそをてんじ 微細元素や五元素(粗大元素)
更に感覚諸器官かんかくしょきかんを 生ずるすべの教え
おお不生ふしょうなる御方おんかた




454

三十三章 デーヴァフーティの解脱


sa eva visvasya bhavan vidhatte
guna-pravahena vibhakta-viryah
sargady aniho 'vitathabhisandhir
atmesvaro 'tarkya-sahasra-saktih
33-3




おお無限なる力持つ 生きとし生ける物のしゅ
いん(未顕現=カルマ無き=非行為者)かたでありながら
その本質の御力みちからを 御自おんみずからで分けられて
三つのグナを組み合わせ 宇宙の全て創られり
そして維持してしかるのち すべてを破壊なさるかた



sa tvam bhrto me jatharena natha
katham nu yasyodara etad asit
visvam yugante vata-patra ekah
sete sma maya-sisur anghri-panah
33-4




宇宙崩壊する時は すべてのものは主のたい
吸収されてしまうとか… しこうしてまたその後に
一つの世代せだい 終わる時 たった一人でバニヤンの
葉っぱの上に寝そべって 足の指吸う幼子おさなご
不思議な御姿すがた 見せらると…
かくも偉大な至上主が わらわの胎に宿られて
この世に降誕なさるとは!



tvam deha-tantrah prasamaya papmanam
nidesa-bhajam ca vibho vibhutaye
yathavataras tava sukaradayas
tathayam apy atma-pathopalabdhaye
33-5




これはまさしく至上主が 肉の身体からだを身にまと
罪深きわざ おこなえる 憐れなジーヴァ救うため
解脱げだつへの道 教えんと 顕現されしものならん
かつては野猪やちょ姿すがたり 地球 救済されしごと
至上の御主みすの広大な 深き御慈悲にほかならず

455

三十三章 デーヴァフーティの解脱


yan-namadheya-sravananukirtanad
yat-prahvanad yat-smaranad api kvacit
svado 'pi sadyah savanaya kalpate
kutah punas te bhagavan nu darsanat
33-6




御主おんしゅ御名みなを聴くことや 御名みなを朗誦することや
はたまた姿 礼拝し 御名おんなを記憶することで
たとえ犬食いぬはむ者とても ソーマ供儀するバラモンの
ごとくに尊敬されるらん おお慈悲深き至上主よ
化身されたる御身様おみさまを 瞥見べっけんしたる者たちが
成就じょうじゅの道にくことは まがかたなき(間違いのない)事実なり



aho bata sva-paco 'to gariyan
yaj jihvagre vartate nama tubhyam
tepus tapas te juhuvuh sasnur arya
brahmanucur nama grnanti ye te
33-7




ああなんという素晴らしさ! たとえ犬む者(最下層の者)とても
そのかぐわしき主の御名みなを 舌でころがしうたう者 彼等は苦行 よく行じ
祭火を奉じ 沐浴し ヴェーダを学び 暗誦し
信義正しく世を過ごす 御主おんしゅに帰依す者ならん



tam tvam aham brahma param pumamsam
pratyak-srotasy atmani samvibhavyam
sva-tejasa dhvasta-guna-pravaham
vande visnum kapilam veda-garbham
33-8




ヴェーダの宝庫 ヴィシュヌなる
御自おんみずからの御力みちからで 物質界の影響を
微塵みじんも受けず 肉体を 持ちて“カピラ”を名乗られて
降臨されし至上主よ 斯かる御主おんしゅをこのわれ
心中深く瞑想し 帰命頂礼奉きみょうちょうらいたてまつる〉」



456

三十三章 デーヴァフーティの解脱


maitreya uvaca
idito bhagavan evam
kapilakhyah parah puman
vacaviklavayety aha
mataram matr-vatsalah
33-9





マイトレーヤは述べられり
「斯くの如くに御母堂ごぼどうに 称賛されし聖カピラ
はるかにへだつ最高の 御主おんしゅであれど 子としての
愛情こめて くと 優しき言葉かけられり



kapila uvaca
margenanena matas te
susevyenoditena me
asthitena param kastham
acirad avarotsyasi
33-10





御主カピラはのたまわく
『おお母上よ 御身様おみさまが たずねられたる解脱げだつへの
成就じょうじゅやす行法ぎょうほうを あれはつぶさに説きにけり
この易行道いぎょうどう 辿たどるなば 目的地への到達は
時をずして 成就せん



sraddhatsvaitan matam mahyam
justam yad brahma-vadibhih
yena mam abhayam yaya
mrtyum rcchanty atad-vidah
33-11




教義よくる最高の ヴェーダ学者の者達も
この教説きょうせつ(サーンキャ学説)よろこべり
おお母上よ このあれが 説きし教えを信頼し
何とぞ修行 し給え さすればあれ境域きょういき
到達するはさだかなり これを知らざる者たちは
数多あまた転生 繰り返し 生死せいし さ迷うこととなる』


457

三十三章 デーヴァフーティの解脱


maitreya uvaca
iti pradarsya bhagavan
satim tam atmano gatim
sva-matra brahma-vadinya
kapilo 'numato yayau
33-12





マイトレーヤは述べられり
「斯くの如くに至上主(主カピラ)は この世の母に聖典を
説いて解脱をうながされ 易行いぎょうの道を示されり
しこうしてのち御母堂の 許し戴き 聖カピラ おのれの道に旅立たる





sa capi tanayoktena
yogadesena yoga-yuk
tasminn asrama apide
sarasvatyah samahita
33-13




サラスヴァティ(女神)の髪のごと 華麗なあんに住みながら
デーヴァフーティ御母堂は 愛する息子カピラから
教えられたる行法の バクティ ヨーガを行じつつ
寂しさに耐え寂静じゃくじょうの きょうを目指して精進す





abhiksnavagaha-kapisan
jatilan kutilalakan
atmanam cogra-tapasa
bibhrati cirinam krsam
33-14




日に幾度いくたび沐浴もくよくし 美しかりき頭髪が
茶色にもつれ乱れたり 襤褸らんる(ボロ)のごときまと
激しき苦行することで 彼女の身体たいは痩せ細り
日毎衰弱したるなり




458

三十三章 デーヴァフーティの解脱


prajapateh kardamasya
tapo-yoga-vijrmbhitam
sva-garhasthyam anaupamyam
prarthyam vaimanikair api
33-15




デーヴァフーティの住む庵は
プラジャーパティ(造物神)のカルダマが
苦行とヨーガ 修法しゅほうした 聖なる力 てる
いおりのなかの装飾は 比類ひるいなきものばかり
天に住みたる神々も 羨望せんぼうの目で眺めたり




payah-phena-nibhah sayya
danta rukma-paricchadah
asanani ca haimani
suspa rsastarana-ni ca
33-16




象牙ぞうげや金で飾られし ベッドに添えしクッションは
まるでミルクの泡のごと 軽く柔らな肌触はだざわ
金の天蓋てんがい 椅子 ベンチ 見事な家具がそなえらる




svaccha-sphatika-kudyesu
maha-marakatesu ca
ratna-pradipa abhanti
lalana ratna-samyutah
33-17




壁はけたる水晶と エメラルドにて飾られて
其処そこにただずむ女性らが 身に飾りたる宝石は
ともしびのごと輝きて あたり一面照らしたり







459

三十三章 デーヴァフーティの解脱


grhodyanam kusumitai
ramyam bahv-amara-drumaih
kujad-vihanga-mithunam
gayan-matta-madh uvratam
33-18




庵の庭には美しき 天上界の花々や
果実かじつをつける木々がい つがいの鳥の歌声や
蜜に酔いたる蜂たちの 羽音はおと合奏がっそうしたるなり



yatra pravistam atmanam
vibudhanucara jaguh
vapyam utpala-gandhinyam
kardamenopalalitam
33-19




その美しき庭にある 色とりどりに鮮やかに
咲きほこりたる蓮池に 夫(カルダマ)と共に遊ぶのを
天の住者がそれぞれに 歌を捧げて賛美せり



hitva tad ipsitatamam
apy akhandala-yositam
kincic cakara vadanam
putra-vislesanatura
33-20




インドラ神の妻でさえ 羨望したるその庵を
<捨てる>と固く決めし時 デーヴァフーティは息子との
別離の想い 込み上げて ふと悲し気な さま見せり



vanam pravrajite patyav
apatya-virahatura
jnata-tattvapy abhun naste
vatse gaur iva vatsala
33-21




最愛のつまカルダマが 遊行ゆぎょうの旅に出立しゅったつ
庵を離れし寂しさに 加えて今や息子も…と
真理を知りし彼女とて 子牛くせし母牛の
悲しみのごと哀別あいべつ(別離の哀しみ)を 身にひしひしと覚えたり

460

三十三章 デーヴァフーティの解脱


tam eva dhyayati devam
apatyam kapilam harim
babhuvacirato vatsa
nihsprha tadrse grhe
33-22




しかれどもおお ヴィドゥラよ 彼女は息子 至上主の
カピラにいつに専注し 瞑想したるその時に
華美ないおりも肉親も 全て価値なきものと知る




dhyayati bhagavad-rupam
yad aha dhyana-gocaram
sutah prasanna-vadanam
samasta-vyasta-cintaya
34-23




別離の情に苦しみし デーヴァフーティは然る時
息子カピラが教えたる 根原主への瞑想を
さんと一意発心いちいほっしん
優しき笑みを浮かべたる 息子カピラに専注し
全体像や細部まて すべてを思い描きたり




bhakti-p ravaha-yogena
vairagyena baliyasa
yuktanusthana jatena
jnanena brahma-hetuna
visuddhena tadatmanam
atmana visvato-mukham
svanubhutya tirobhuta-
maya-guna-visesanam
35-24・25









絶えることなきバクティを 捧ぐヨーガの修行をし
世への執着 放擲ほうてきし 義務を行じた御母堂(デーヴァフーティ)
与えられたる叡智にて 深き真理を得たるなり

清められたる魂は 全てに満ちる至上主を
深く瞑想することで 世のしがらみはな


461

三十三章 デーヴァフーティの解脱


brahmany avasthita-matir
bhagavaty atma-samsraye
nivrtta jivapattitvat
ksina-klesapta-nirvrtih
33-26




すべての基盤きばん 至上主に 専注したる御母堂は
束縛されし世俗から 解き放たれて自由を得
ついに解脱に至りたり





nityarudha-samadhitvat
paravrtta-guna-bh rama
na sasmara tadatmanam
svapne drstam ivotthitah
33-27




デーヴァフーティはしこうして
物質界の呪縛じゅばくから 解放されて永遠とこしえ
不変の界に融合ゆうごうし 三昧境さんまいきょうに入りたり
目覚めし者が夢の身を 自己と確認せぬごとく
うつつの界(物質界)のそのすべて 忘却ぼうきゃくの瀬に流れ去る




tad-dehah paratah poso
'py akrsas cadhy-asambhavat
babhau malair avacchannah
sadhuma iva pavakah
33-28




デーヴァフーティの肉体は 多くの侍女に仕えられ
懸念けねん 苦脳が無きゆえに 華奢きゃしゃではあれど弱からず
厚き埃が覆えども まるで煙で包まれし
浄火じょうかのごとく清らかに 明るく映えて輝けり






462

三十三章 デーヴァフーティの解脱


svangam tapo-yogamayam
mukta-kesam gatambaram
daiva-guptam na bubudhe
vasudeva-pravis ta-dhih
33-29




デーヴァフーティは帰依深く 苦行 瞑想よく行じ
ヴァースディーヴァ(至上主)に専注し 心 没入ぼつにゅうせしゆえに
乱れし髪や衣服にも 気配きくばりをする気配けはいなし




evam sa kapiloktena
margenaciratah param
atmanam brahma-nirvanam
bhagavantam avapa ha
33-30




御主おんしゅカピラの御教みおしえを 斯くの如くに実践し
デーヴァフーティは至高なる 根原神の住処すみかなる
常世とこよさと帰着きちゃくせり




tad virasit punyatamam
ksetram trailokya-visrutam
namna siddha-padam yatra
sa samsiddhim upeyusi
33-31




おお勇敢なヴィドゥラよ 彼女が解脱 げて
成就じょうじゅたしたその場所は シッダパダなる名で呼ばれ
“最も聖な土地なり”と 全三界に知れ渡る










463

三十三章 デーヴァフーティの解脱


tasyas tad yoga-vidhuta-
martyam martyam abhut sarit
srotasam pravara saumya
siddhida siddha-sevita
33-32




デーヴァフーティは斯くのごと 正しくヨーガ実践し
物質的な諸要素の すべてを棄ててジーヴァの
本来の姿を取り戻し 身に纏いたる肉体は
河へと姿 変えにけり おお最高の河なり!と
神通力の完成を 願うシッダがもうずなり





kapilo 'pi maha-yogi
bhagavan pitur asramat
mataram samanujnapya
prag-udicim disam yayau
33-33




御主おんしゅカピラは母親に あんを出立することの
許しを得ると父親の 偉大な聖者カルダマが
造営ぞうえいしたるいおりから 東北に向け旅立ちぬ





siddha-carana-gandharvair
munibhis capsaro-ganaih
stuyamanah samudrena
dattarhana-niketanah
33-34




カピラは〔海〕に讃えられ 住居その他をていされて
其処そことどまりたまいたり
シッダ チャーラナ ガンダルヴァ そして聖仙 アプサラス
空界くうかいに住む者達が 賛美 称賛 崇拝す





464

三十三章 デーヴァフーティの解脱


aste yogam samasthaya
sankhyacaryair abhistutah
trayanam api lokanam
upasantyai samahitah
33-35




全三界と結合し 寂静じゃくじょうの気に浸りつつ
世の幸福を祈られて 三昧境さんまいきょうに身を置かる
御主おんしゅカピラにサーンキャの ヨーガにすぐる教師等が
称賛 崇敬 たてまつる




etan nigaditam tata
yat prsto 'ham tavanagha
kapilasya ca samvado
devahutyas ca pavanah
33-36




おお徳高きヴィドゥラよ 御身おんみわれに問いかけし
御主おんしゅカピラと御母堂の 解脱のための問答もんどう
斯くの如くに 今 まさに われ御身おんみに語りたり




ya idam anusrnoti yo 'bhidhatte
kapila-muner matam atma-yoga-guhyam
bhagavati krta-dhih suparna-ketav
upalabhate bhagavat-padaravindam
33-37




根原神に至るべき 深奥しんおうの物語
御主おんしゅカピラの御教みおしえを よく聴き そして伝えなば
やがて蓮華の御足おみあしに 到達するは定かなり」





第三十三章 終了

465